________________
नवमं परिशिष्टम् ]
(४४-७)
वस्तुपालविहारेण, हारेणेवोज्जवलश्रिया । उपकण्ठस्थितेनायं, शैलराजो विराजते ॥ १ ॥
श्रीविक्रमसंवत् १२८९ वर्षे आश्विनवदि १५ सोमे महामात्य श्रीवस्तुपालेन आत्मश्रेयोऽर्थं पश्चाद्भागे श्रीकपर्दियक्षप्रासादसमलङ्कृतः श्रीशत्रुंजयाव [ तार]श्रीआदिनाथप्रासादस्तदग्रतो वामपक्षे स्वीयसद्धर्मचारिणी महं० श्रीललितादेविश्रेयोऽर्थं विंशतिजिनालंकृतः श्रीसंमेतशिखप्रासादस्तथा दक्षिणपक्षे द्वि० भार्या महं० श्रीसोखुश्रेयोऽर्थं चतुर्विंशतिजिनोपशोभितः श्रीअष्टापदप्रासादः अपूर्वघाटरचनारुचिरतरमभिनवप्रासादचतुष्टयं निजद्रव्येण कारयांचक्रे ।
(लिष्ट ऑफ आर्कियोलॉजिकल रिमेन्स इन बॉम्बे प्रेसिडेन्सी पृ० ३६१ ) 10 (४५-८)
महामात्यश्रीवस्तुपाल महं० श्रीललितादेवीमूर्ति ।
(४६-९)
महामात्यश्रीवस्तुपाल महं० श्रीसोखुकामूर्ति.....।
वस्तुपालविहारेण, हारेणेवोज्ज्वलश्रिया । उपकण्ठस्थितेनायं, शैलराजो विराजते ॥१॥
[ ८९
(४८-११) वस्तुपालविहारेण, हारेणेवोज्ज्वलश्रिया । उपकण्ठस्थितेनायं, शैलराजो विराजते ॥१॥
(लि० ऑ० आ० रि० इ० बॉ० प्र० पृ० ३५७-८ ) 15 (४७-१०)
D:\sukarti.pm5 \ 3rd proof
(लि० ऑ० आ० रि० इ० बॉ० प्रे० पृ० ३५९)
१. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ४७-४८ सङ्ख्यगिरिनारसत्कप्रशस्तिरूपेणापि दृश्यते ॥
5
20