SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ नवमं परिशिष्टम् ] (४४-७) वस्तुपालविहारेण, हारेणेवोज्जवलश्रिया । उपकण्ठस्थितेनायं, शैलराजो विराजते ॥ १ ॥ श्रीविक्रमसंवत् १२८९ वर्षे आश्विनवदि १५ सोमे महामात्य श्रीवस्तुपालेन आत्मश्रेयोऽर्थं पश्चाद्भागे श्रीकपर्दियक्षप्रासादसमलङ्कृतः श्रीशत्रुंजयाव [ तार]श्रीआदिनाथप्रासादस्तदग्रतो वामपक्षे स्वीयसद्धर्मचारिणी महं० श्रीललितादेविश्रेयोऽर्थं विंशतिजिनालंकृतः श्रीसंमेतशिखप्रासादस्तथा दक्षिणपक्षे द्वि० भार्या महं० श्रीसोखुश्रेयोऽर्थं चतुर्विंशतिजिनोपशोभितः श्रीअष्टापदप्रासादः अपूर्वघाटरचनारुचिरतरमभिनवप्रासादचतुष्टयं निजद्रव्येण कारयांचक्रे । (लिष्ट ऑफ आर्कियोलॉजिकल रिमेन्स इन बॉम्बे प्रेसिडेन्सी पृ० ३६१ ) 10 (४५-८) महामात्यश्रीवस्तुपाल महं० श्रीललितादेवीमूर्ति । (४६-९) महामात्यश्रीवस्तुपाल महं० श्रीसोखुकामूर्ति.....। वस्तुपालविहारेण, हारेणेवोज्ज्वलश्रिया । उपकण्ठस्थितेनायं, शैलराजो विराजते ॥१॥ [ ८९ (४८-११) वस्तुपालविहारेण, हारेणेवोज्ज्वलश्रिया । उपकण्ठस्थितेनायं, शैलराजो विराजते ॥१॥ (लि० ऑ० आ० रि० इ० बॉ० प्र० पृ० ३५७-८ ) 15 (४७-१०) D:\sukarti.pm5 \ 3rd proof (लि० ऑ० आ० रि० इ० बॉ० प्रे० पृ० ३५९) १. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ४७-४८ सङ्ख्यगिरिनारसत्कप्रशस्तिरूपेणापि दृश्यते ॥ 5 20
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy