SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २६ councillors and of fiery splendour. His son Chandaprasāda was never without the ministerial seal. He had two sons-Sura and Soma.2 Soma was the keeper of the jewels of Siddharāja. His son Asvarāja also held some position in the State and had the favour of the Chaulukya King. He married Kumāradevi, daughter of Abhu, who held the high position of Dandapati.4 The story about Kumāradevi's being a widow is mentioned in none of the Sanskrita works noted above and hence deserves no credit whatsoever. Aśvarāja sank wells, tanks and erected temples. With his mother he made seven pilgrimages to Mts. Šatrunjaya and Girnar. Two of his pilgrimages are recorded in Girnar inscription and there he is called Sanghapati. The Vastupālacharitra of Jinaharsha further mentions that Aśvarāja went to Sunhālakapura, which was given to him by the Chaulukya king. It would thus mean that Aśvarāja was appointed as an officer of Sunhālaka. १. प्राग्वाटगोत्रतिलकः किल कश्चिदत्र श्रीचण्डपः स्फुटमखण्डपदप्रतिष्ठः । विस्फूजितान्यधित गूर्जरराजधानीराजीवजीवनरविः सचिवावतंसः ।। [नरनारायणानन्द सर्ग १६ श्लोक-३] मन्त्रिमण्डलमार्तण्डश्चण्डपः प्रथमः पुमान् । [कीर्तिकौमुदी. सर्ग ३ श्लोक-४पू.] २. कदाचिदपि न त्यक्तः पाणिपद्मगृहीतया । गेहिन्येव वदान्योऽयं नृपव्यापारमुद्रया ।। [कीर्तिकौमुदी. सर्ग ३. श्लोक-९] ३. निदधे गुणरत्नानां यत्र कोशः स्वयम्भुवा । तत्र श्रीसिद्धराजोऽपि रत्नकोशं न्यवीविशत् ॥ [कीर्तिकौमुदी. सर्ग ३. श्लोक-१४] ४. पुस्फूर्ज गूर्जरधराधवसिद्धराजराजत्सभाजनसभाजनभाजनस्य ।। दुर्मन्त्रिमन्त्रितदवानलविह्वलायां श्रीखण्डमण्डननिभा भुवि यस्य कीर्तिः ॥१५।। श्रीवाससद्मकरपद्मगदीपकल्पां व्यापारिणः कति न बिभ्रति हेममुद्राम् । प्रज्वालयन्ति जगत्यनयैव केऽपि येन व्यमोचि तु समस्तमिदं तमस्तः ॥१८।। [ नरनारायणानन्द सर्ग १६] मनीषितां गूर्जरनिर्जरेन्द्रमनीषितां प्राप य एक एव ॥ ५८ उ. । स्वामतरं यः किल मातृभक्तो वहन्प्रमोदेन सुखासनस्थाम् । सप्त प्रभादृप्तयशास्ततानोज्जयन्तशत्रुञ्जयतीर्थयात्राः ॥५९।। कूपानकूपारगभीरचेता वापीरवापी सरसीरसीमा । प्रपाः कृपावानतनिष्ट देवसौधान्यसौ धर्मिकचक्रवर्ती ॥६०॥ [वसन्तविलास सर्ग ३] सततं सचिवश्रेणीमाणिक्यसाङ्गसङ्गिनी । कान्ता कुमारदेवीति तस्य कान्तिरिवाभवत् ।। [कीर्तिकौमुदी सर्ग ३ श्लोक-२२] bsnta-t.pm53rd proof
SR No.009570
Book TitleVasant Vilas Mahakavyam
Original Sutra AuthorBalchandrasuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages211
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy