________________
२३
Three broken inscriptions on broken images in Śerisa, a village near Kalol. One of these seems to be dated 1285 (8?)
Six inscriptions of temples on Mt. Girnar dated 1288 (Falguna Sudi 10, Budha).
Colophon of the reign of Lavanaprasada, dated Samvat 1288.
A treaty between Lavanaprasada and Sinhana, dated 1288.
One inscription in the temple of Adiśvara at Cambay, recording the building of a Paushadhaśālā, dated 1289.
Two inscriptions on the images of Ratnadevi, in the temple of Bhidabhañjana Mahādeva, in Nagarā, a village near Cambay, dated 1292.
Inscription on Mt. Girnär recording Vastupala's pilgrimages, dated 1293.1
Colophon of Visaladeva's reign, dated 1295.2
Inscription on Mt. Abu mentioning the name of Tejahpāla as high minister, dated 1296.3
Colophon of Viramdeva's reign, dated 1296.4
One inscription on Mt. Girnar, dated Samvat 1289 (āśvina vadi 15, Soma). Several inscriptions in the Devakulikās in the temple on Mt. Abu, dated Samvat 1288, 1290 and 1293.
१. सं० १२४९ वर्षे सङ्घपतिस्वपितृ उ० श्रीआशाराजेन समं महं० श्रीवस्तुपालेन श्रीविमलाद्रौ रैवते च यात्रा कृता । सं० ५० वर्षे तेनैव समं स्थानद्वये यात्रा कृता । सं० ७७ वर्षे स्वयं सङ्घपतिना भूत्वा सपरिवारयुतं ९० वर्षे [सं० ९१ वर्षे सं० ९२ वर्षे सं० ९३ वर्षे महाविस्तरेण स्थानद्वये यात्रा कृता । श्रीशत्रुञ्जये अमून्येव पञ्चवर्षाणि तेन सहित वे सं० ८३ वर्षे सं० ८४ सं० ८५ सं० ८६ सं० ८७ सं० ८८ सं० ८९ सप्त यात्राः सपरिवारेण तेन स्तते .... श्रीनेमिनाथाम्बिकाप्रसादाद्या.... भूता भविष्यति
Watson Museum, Rajkot
२. संवत् १२९५ वर्षे भाद्रपति शुदि ११ रवौ स्तम्भतीर्थे महामण्डलेश्वरराणक श्रीविसलदेवराज्ये तन्नियुक्तदण्डाधिपतिश्रीविजयसिंहप्रतिपत्तौ etc. from the colophon of the palm leaf ms. of Yogaśāstra, Ms. no. 37 of Sanghavi's Bhandar at Pattan.
३. स्वस्ति सं० १२९६ वर्षे वैशाप सुदि ३ श्रीशत्रुंजयतीर्थे महामात्यतेजः पालेन कारित ।
प्राचीनजैनलेखसंग्रह
४. संवत् १२९६ वर्षे आसौ सुदि ३ गुरौ अचेह राजावलीसमलङ्कृतमहाराजाधिराजश्रीभीमदेवविजयराज्ये प्रवर्तमाने महामण्डलेश्वरराणक श्रीवीरमदेवराजधानौ विद्युत्पुरस्थितेन श्री—
Colohpon of the palm-leaf no. 282 in the Jaisalmere Bhandar.
bsnta-t.pm5 3rd proof