________________
परिशिष्टम् [ २ ] श्रीवस्तुपाल - तेज: पालप्रबन्धः ॥ ]
[ १२९
अन्यदा यतिदानावसरे मिथो मुनिजनसम्मर्द्वात् श्रीमदनुपमायाः प्रणमत्याः प्राज्याज्यपूर्णं घृतपात्रं पृष्ठे पतितमालोक्य कुपितं तेजः पालमन्त्रिणमिति सान्त्वितवती 'यत्तव स्वामिनः प्रासादान्मुनिजनपुण्यपात्रपतितैराज्यैरङ्गेऽभ्यङ्गो भवति' इति तत्पूर्णदानविधिचमत्कृतो मन्त्री पञ्चाङ्ग
प्रसादपूर्वम्
दानं प्रियवाक्सहितं ज्ञानमगर्व क्षमान्वितं शौर्यम् । त्यागसहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् ॥
इति युक्तोक्तिपूर्वं च तां मन्त्री प्रशसंस । इत्यकेनधा दानावदातनिकषरेखां प्राप्तांलक्ष्मीश्चला शिवा चण्डी शची साप्नयदूषिता । गङ्गा न्यग्गामिनी वाणी वाक्साराऽनुपमा ततः ॥ इत्यादिभिः स्तुतिभिर्जैनाचार्यैः स्तूयते स्म ।
अथान्यदा पञ्चग्रामसङ्ग्रामाधिरूढयोः श्रीवीरधवल-लवणप्रसादयोः श्रीवीरधवलपत्नी राज्ञी जयतलदेवी सन्धिविधानहेतवे जनकं प्रतीहार श्रीशोभनदेवमुपागता । 'किं वैधव्याद्भीरुः सन्धिबन्धं कारयसि' ? इति तेनाभिहिता । वीरचूडामणेः पत्युः श्रीवीरधवलस्योन्नतिमारोपयन्ती सा 'पितृकुलविनाशशङ्कया भूयो भूयोऽहमेवं व्याहरामि । तुरगपृष्ठाधिरूढे तस्मिन् वीरे स कोऽस्ति सुभटो यस्तत्सन्मुखे स्थास्यति' इति व्याहृत्य सा सामर्षैव प्रतस्थे । अथ तस्मिन्न् समरसंरम्भे प्रहारव्यथाव्याकुले श्रीवीरधवले भुवस्तलमलङ्कुर्वति किञ्चिदन्तर्भग्ने समग्रसुभटवर्गे 'एक एवायं पत्तिः पतित' इति सकलं निजबलमुत्साहयन् श्रीलवणप्रसादः समस्तानपि रिपून् लीलयैव समूलकाषं कषितवान् । इत्थमेकविंशतिकृत्वः सत्त्वगुणरोचिष्णू रणरसिकतया क्षेत्रे पितुरग्रे पतितः ।
यः पञ्चग्रामसङ्ग्रामभूमौ भीमपराक्रमः ।
घातैः पपात सञ्जातैरश्वतो न तु गर्वतः ॥
श्रीवीरधवलस्यायुः पर्यन्ते प्रतितीर्थं प्रस्थितस्य दत्तमेकधा सहस्त्रगुणमुपलभ्यत इति रूढेः श्रीतेजःपालेन जन्मसुकृतं ददे । तदनु तस्मिन् स्वामिनि विपन्ने तत्सौभाग्यातिशयात् सेवकानां विंशत्यधिकशतेन सहगमनं चक्रे । तदनु श्रीतेजः पालेन प्रेतवने यामिकान् मुक्त्वा लोकस्य स निर्बन्धो निषिद्धः ।
आयान्ति यान्ति च परे ऋतवः क्रमेणः सञ्जातमेतदृतुयुग्ममगत्वरं तु ।
वीरेण वीरधवलेन विना जनानां वर्षा विलोचनयुगे हृदये निदाघः ॥
श्रीमन्त्रिणा वीरधवलस्य सुतो वीसलदेवो राज्येऽभिषिक्तः । श्रीअनुपमदेव्या विपत्तौ तेज:पालस्य आरूढे ग्रन्थावनिवर्त्तमाने तत्रागतैर्भट्टा० श्रीविजयसेनसूरिभिर्बलवत्पुरुषैरुपशमितायां विपदि किञ्चिच्चेतनया सापत्रपः श्रीतेजःपालः सूरिणोचे - 'वयमस्मिन्नवसरे भवतः कैतव - मालोकयितुमुपेताः' । श्रीवस्तुपालेन किमेतदिति पृष्टे गुरवः प्राहुः - ' यदस्माभिः शिशोस्तेजःपालस्योपयामाय धरणिगपाशर्वादनुपमा कन्या याचिता तदा स्थिरपत्रदानादनु तस्याः कन्याया एकान्ते विरूपतां निशम्य तत्सम्बन्धभङ्गाय चन्द्रप्रभभिडप्रतिष्ठितक्षेत्राधिपतेरष्टौ द्रम्माणां भोग
D:\bsnta-p.pm5\2nd proof