________________
शिशुपालवधम्
'प्रथमश्रवणाच्छब्दः श्रूयते ह्रस्वमात्रकः । सा श्रुतिः संपरिज्ञेया स्वरावयवलक्षणा' । ____ इति । विभिन्नानि प्रतिनियतसंख्यया व्यवस्थितानि श्रुतीनां मण्डलानि समूहा येषां तविभिन्नश्रुतिमण्डलैः । श्रुतिसंख्यानियमश्च दशितः
'चतुश्चतुश्चतुश्चैव षड्जमध्यमपञ्चमाः ।
द्वे द्वे निषादगान्धारी त्रिभि ऋषभधवतो' । (चतुर्दण्डिप्रकाशिका) षड्जादयः सप्तोक्तलक्षणाः । तदुक्तम्
'श्रुतिभ्यः स्युः स्वराः षड्जर्षभगान्धारमध्यमाः। पञ्चमो धैवत श्चाथ निषाद इति सप्त ते ॥
तेषां संज्ञाः सरिगमपधनीत्यपरा मताः' । (सं. र. ३।३।२३-२४) इति । तैः स्वरः स्फुटीभवन्त्यो ग्रामविशेषाणां षड्जाद्यपरनाम कानां स्वरसंघातभेदानां त्रयाणां मूर्छनाः स्वरारोहावरोहक्रमभेदा यस्यां तां महती महतीनाम्नी निजवीणाम् ।
'विश्वावसोस्तु बृहती तुम्बुरोस्तु कलावती।
महती नारदस्य स्यात्सरस्वत्यास्तु कच्छपी' ॥ इति वैजयन्ती । मुहुर्मुहुरवेक्षमाणम् । तन्त्रीयोजनाभेदलक्षणमहिम्ना पुरुषप्रयत्नमन्तरेणवाविसंवादं ध्वनतीति कौतुकादनुसन्धानमित्यर्थः । अथ ग्रामलक्षणम्
'यथा कुटुम्बिनः सर्वेऽप्येकीभूता भवन्ति हि । तथा स्वराणां सन्दोहो ग्राम इत्यभिधीयते ।। (वृह. दे. १।३४।८६) षड्जग्रामो भवेदादी मध्यमग्राम एव च ।
गान्धाराम इत्येतद् ग्रामत्रयमुदाहृतम्' । इति । तथा
'नन्द्यावतॊऽथ जीमूतः सुभद्रो ग्रामकास्त्रयः ।
षड्जमध्यमगान्धारास्त्रयाणां जन्महेतवः' ।। इति । मूर्छनालक्षणं च -
'क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् ।
सा मूर्छत्युच्यते ग्रामस्था एताः सप्त सात च' । ग्रामत्रयेऽपि प्रत्येक सप्त सप्त मूर्छना इत्येकविंशतिर्मूछना भवन्ति । तत्रेह नामानि तु 'नानपेक्षितमुच्यत' इति प्रतिज्ञाभङ्गभयान्न लिख्यन्ते इति सर्वमवदातम् । अत्र 'व्यापारमन्तरेण स्वराद्याविर्भावोक्त्या कोऽपि लोकातिक्रान्तोऽयं शिल्पसौष्ठवातिशयो वीणायाः प्रतीयते । तेन सह स्वतःप्रसिद्धातिशयस्याभेदेनाध्यवसितत्वात्तन्मूलातिशयोक्तिरलङ्कारः । सा च महत्याः पुंव्यापारं विना मूर्खाद्यसम्ब
ऽपि सम्बन्धाभिधानादसम्बन्धे सम्बन्धरूपतया व्यापाराख्यरूपकारणं विनापि मूर्छनादिकार्योत्पत्तिद्योतनाद्विभावना व्यज्यत इत्यलङ्कारध्वनिरिति संक्षेपः ॥१०॥