________________
शिशुपालवधम् हिन्दी अनुवाद-पक्षिराज (गरुड़) के रोमों के समान लम्बे, सुवर्णमयी भूमि पर उत्पन्न लताओं के तन्तुओं से निर्मित यज्ञोपवीत धारण किये हुए, (स्वयं) हिम के समान शुभ्रवर्ण, (अतएव ) वर्षाकाल के पश्चात् ( शरद ऋतु के ) विद्युत् समूहों से युक्त ऊँचे मेघ के समान ( दृष्टिगोचर होने वाले महर्षि नारद को श्रीकृष्ण ने देखा । ) ॥७॥
प्रसङ्ग-मूल से सुशोभित इन्द्रवाहन ऐरावत से महर्षि नारद का साम्य प्रदर्शित करते हुए माघ कवि कहते हैंनिसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्मणा लसद्विसच्छेदसिताङ्गसङ्गिना । चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम् ॥ ८॥ निसर्गेति ॥ पुनः । निसर्गात्स्वभावादेव चित्राणि शबलान्युज्ज्वलानि भास्वराणि सूक्ष्माणि पक्ष्माणि लोमानि यस्य तेन, लसन् यो बिसच्छेदो मृणालखण्डः । 'छेदः खण्डोऽस्त्रियाम्' इति त्रिकाण्डशेषः । तद्वत्सितेऽङ्गे वपुषि सङ्गिना सक्तेन चारुणा मनोहरेण चमूरुचर्मणा मृगत्वचा कुथेन पृष्ठास्तरणेन । 'प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः' इत्यमरः । इन्द्रवाहनं नागेन्द्र मरावतमिव चकासतं शोभमानम् । इन्द्रस्य वाहन मिति स्वस्वामिभावमात्रस्य विवक्षितत्वात् 'वाहनमाहितात्' (८।४।८) इति न णत्वम् । यथाह वामन:-'नेन्द्रवाहनशब्दे णत्वमाहितत्वस्याविवक्षितत्वात्' ( ५।२।६१ ) इति । चकासतेः शतरि नाभ्यस्ताच्छतुः (७।१७८ ) इति नुमभावः । 'जक्षित्यादयः षट्र'( ६।११६ ) इत्यश्यस्तसंज्ञा ।। ८ ॥ ____अन्वयः-निसर्गचित्रोज्ज्वलसूश्मपक्ष्मणा लसद्बिसच्छेदसिताङ्गसङ्गिना चारुचमूरुचर्मणा कुथेन नागेन्द्रम् इन्द्रवाहनम् इव चकासतम् ॥ ८ ॥
हिन्दी अनुवाद-स्वभावतः चितकबरे तथा उज्ज्वल और सूचम ( महीन) रोमोवाले, शोभायमान मृणाल खण्ड के समान गौराङ्ग पर (धवल शरीर पर) स्थित सुन्दर चमरुमृग के चर्म से, झूल से इन्द्र वाहन ऐरावत की तरह शोभायमान-(नारद को श्रीकृष्ण ने देखा)॥८॥
प्रसङ्ग-नारद मुनि के हाथ में स्थित स्फटिक की अक्षमाला पर अंगुष्ट का रक्तिम प्रकाश पढ़ने से ऐसा प्रतीत होता है कि मानों वह मूंगे की माला ही हो ।
अजनमास्फालितवल्लकीगुणक्षतोज्ज्वलाङ्गुष्ठनखांशुभिन्नया। पुरः प्रवालैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया ॥९॥
अजस्रमिति ॥ पुनः । अजस्रं प्राचुर्येणास्फलितास्ताडिताः । सौष्ठवपरीक्षार्थ न्युब्जाङ्गुष्ठेन तन्त्रीताडनं प्रसिद्धम् । तेषां वल्लकीगुणानां वीणातन्त्रीणां क्षतेन संघर्षणेनोज्ज्वलरगुष्ठनखांशुभिभिन्नया मिश्रया । तद्रागरक्तयेत्यर्थः । अत एव