________________
[ 64 ]
क्र० सर्ग० श्लोक १४७ १८ २३ १४८ १६ ६४ १४६ १८ ६६
१५० १६
६६
कर्मोदारं कोर्तये कर्तुकामान् किं वा जात्या: स्वामिनो हेपयन्ति ? का च लोकानुवृत्तिः ? योग्येनार्थ: कस्य न स्याज्जनेन ? । दानेषु स्थूल लक्ष्यत्वं नहि तस्य शरासने । शुद्धया युक्तानां वैरिवर्गस्य मध्ये भर्चा क्षिप्तानामेतदेवानुरूपम् । भवति स्फुटमागतो. विपक्षात्र सपक्षोऽपि हि निर्वृते विधाता । ननु वारिधरोपरोधमुक्तः सुतरामुत्तपते पतिः प्रभाणाम् । उपकृत्य निसर्गतः परेषानुपरोधं न हि कुर्वते महान्तः ।।
१५१ १६ १५२ २० १५३ २० १५४ २०
११६ २६ ४० ७४