________________
[ 63 ]
क्र० सर्ग० श्लोक १२१ १५ ४३ १२२ १६ २० १२३ १६ २२ १२४ १६
१२५ १६ १२६ १६ १२७
१२८
१२६ १६
२६
१३० १६
३१
१३१ १६ १३२ १६
३५ ३६
स्मर्तुमधिगतगुणस्मरणा पटवो न दोषमखिलं खलूत्तमाः ।। न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति । उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः ।। परितप्यत एव नोत्तमः परितप्तोऽप्यपरः सुसंवृतिः । परवृद्धिभिराहितव्यथ: स्फुटनिर्भिनदुराशयोऽधमः । अनुहुकुरुते घनध्वनिं न हि गोमायुतानि केसरी । जितरोषरया महाधियः, सपदि क्रोधजितो लघुर्जनः । वचनैरसतां महीयसो न खलु व्येति गुरुत्त्वमुद्धतैः । परितोषयिता न कश्चन स्वगतो यस्य गुणोऽस्ति देहिनः । परदोषकथाभिरल्पकः स्वजनं तोषयितुं किलेच्छति ।। सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः । स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ।। किमिवाखिललोकीर्तितं कथयत्यात्मगुणं महामनाः । वदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयम् ।। महतस्तरसा विलघयनिजदोषेण कधीविनश्यति । विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः । विदुरेष्यपायमात्मना परतः श्रद्धधतेऽथवा बुधाः । न परोपहितं न च स्वतः प्रमिमीतेऽनुभवादृतेऽल्पधीः ।। उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः । अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् । अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोऽनुधावति । प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः ? ।। क्रियते धवल:खलूच्चकैर्धवलैरिव, सितेतरैरधः ।। सहसि प्लवगैरूपासितं न हि गुञ्जाफलमेति सोष्मताम् प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम्? || न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ।। भजते कुपितोऽप्युदारधीरननीति नतिमात्रकेण सः ।। घनाम्बुभिर्बहुलितनिम्नगाजलैर्जलं न हि व्रजति विकारमम्बुधेः ।। पयस्यभिद्रवति भुवं युगावधौ सरित्पतिर्नहि समुपैतिरिक्तताम् । विलम्बितुं न खलु सहा मनस्विनो विधित्सतः कलहमवेक्ष्य विद्विषः । ससंहतैर्दधदपि धाम नीयते तिरस्कृतिं बहभिरसंशयं परैः ।।
१३३ १६
१३४ १६ १३५ १६
४३ ४४
१३६
१४० १६ १४१ १६ १४२ १६
१४३ १७
१४४ १७
१४५ १७ १४६ १७
५६