________________
क्र० सर्ग० श्लोक
५६ ८
१२
६० ८
१८
६१
२०
६२
२२
६३
२४
६४
६५
8 5 8 m m m m
६६
६७
६८
६६
७०
७२
८
७३
७४
८
U
.
८
८
μ
८
८
UU
S
-
७१ ६
w w
mm
२८
४५
५४
८५ १०
८६ १०
८७ १०
५५
५७
६०
६६
५
६
१२
१६
७५
६
२३
७६ ६ २६
७७ ६
३३
७८ ६
४३
७६ ६ ४८
το ६
५१
८१
६
५७
८२ ६ ६२
८३
६
६८
८४ ६
६६
५
१८
२१
τη १० २८
८६ १० ३५ ६० १० ७६
[ 61 ]
प्रादुःष्यात्क इव जितः पुरः परेण । उद्वृत्तः क इव सुखावहः परेषाम् ।
विपदि न दूषितातिभूमिः ।
लब्धस्पर्शानां भवति कुतोऽथवा व्यवस्था ।
क्षुभ्यन्ति प्रसभमहो विनापि हेतोर्लीलाभिः किमुसति कारणे रमण्यः । युक्तानां विमलतया तिरस्क्रियायै नाक्रामन्नपिहि भवत्यलं जलौघः । कस्मिन्वा सजलगुणे गिरां पटुत्वम् ।
आरूढः पतित इति स्वसम्भवोऽपि स्वच्छानां परिहरणीयतामुपैति । शोभायै विपदि सदाश्रिताभवन्ति ।
चक्षुष्यः खलु महतां परैरलङ्घ्यः ।
....अवधीरतानामप्युच्चैर्भवति लघीयसां हिधाट्यम् ।
नैवाहो विस्मति कौतुकं प्रियेभ्यः ।
..अस्तसमयेऽपि सतामुचितं खलूच्चतरमेवपदम् । प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अपदोषतैव विगुणस्य गुणः ।
चपलाजनं प्रति न चोद्यमदः ।
लघवः प्रकटीभवन्ति मलिनाश्रयतः ।
दधति ध्रुवं क्रमश एव न तु द्यूतिशालिनोऽपि सहसोपचयम् । अविलम्बित कममहो महतामितरेतरोपकृत्तिमच्चरितम् । समये हि सर्वमुपकारि कृतम् ।
भजते विदेशमधिकेन जितस्तदनु प्रवेशमथवा कुशल: क्षममस्य बाढमिदमेव हि यत्प्रियसङ्गमेष्वनवलेपदमः
किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदाम् ? सुहृदर्थमीहितमजिह्मधियां प्रकृतेविराजति विरुद्धमपि ।
विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः विदितङ्गिते हि पुरएव जने सपदीरिताः खलु लगन्ति गिरः । भ्रान्ति भाजि भवति क्व विवेक: ?
स्वां मदात्प्रकृतिमेति हि सर्वः ।
दुस्त्यजः खलु सुखादपि मानः । निवृत्तिहि मनसा मदहेतुः ।
न क्षमं भवति तत्त्वविचारे मत्सरेण हतसंवृतिचेत: । आनुकूलिकतया हि नाराणामाक्षिपन्ति हृदयांनि तरुण्यः ।