________________
क्र० सर्ग० श्लोक
२६ २ ८५
३०
२
६४
३१ २
१००
३२ २ १०४
३३ २ १०५
३४ २ १०७
३५
२
१०६
३६ ३
३७
३८
३६
४० ५
४१
४२
४३ ५
४४
४५
४६
mr 20
४८
४
ܚ ܒ ܒ ܒ ܒ ܒ ܒ ܒ ܒ ܒ
५५
५६
५७
५८
५
५
५ १४
५
५
५
४७ ६
५
६
४६ ६
ww g
५०
५१ ७
५२
७
५३
५४
७
6 6 6 6
७
U U
८
३१
१७
६
८
30 1 2 3 30
१६
३७
४१
४२
४४
४७
४६
४४
४५
६३
१
३८
४३
५०
५२
६१
६८
७
१०
[ 60 ]
मृदु व्यवहितं तेजो भोक्तुमर्थान् प्रकल्पते । अयथाबलमारम्भो निदानं क्षयसम्पदः । बृहत्सहायाः कार्यान्तं क्षोदीयानपि गच्छति । महात्मानोऽनुगृह्णन्ति भजमानान् रिपूनपि । छन्दानुवृत्तिदुःसाध्याः सुहृदो विमनीकृताः । अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति । तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवत् । नोपतापि मनः सोष्म वागेका वाग्मिनः सतः ।
अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति । क्षणे क्षणे यन्त्रवतामुपैति तदेव रूपं रमणीयतायाः । सर्वः प्रियः खलु भवत्यनुरूपचेष्टः ।
सर्वे हिनोपगतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति ।। संघर्षिणा सह गुणाभ्यधिकैर्दुरासम् ।।
दानं ददत्यपिजलैः सहसाधिरूढेको विद्यमानगतिरासितुमुत्सहे ।। आकान्तितो न वशमेति महान परस्य ।। नान्यस्य गन्धमपि मानभृतः सहन्ते ।। नैवात्मनीनमथवा क्रियते मदान्धैः । शास्त्रं हि निश्चितधियां क्वन सिद्धिमेति ॥
मन्दोऽपि नाम न महानवगृह्य साध्यः ।। समय एव करोति बलाबलम् । परिभवोऽरिभवो हि सुदुःसहः ।
उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद् बलवानपि ।
अभिराद्धमादृतानां भवति महत्सु न निष्फल: प्रयास:) स्फुटमभिभूषयति स्त्रियस्त्रपैव । भवति हि विक्लवता गुणोऽङ्गनानाम् । त्वरयति रन्तुमहो जनं मनोभूः । किमिव न शक्तिहरं ससाध्वसानाम् । न परिचयो मलिनात्मनां प्रधानम् ।
मृदुतरतनवोऽलसाः प्रकृत्या चिरमपि ताः किमुतप्रयासभाजः । बुद्ध्वा वा जितमपरेण काममाविष्कुर्वीत स्वगुणमपत्रपः क एव । औचित्यं गणयति को विशेषकामः ।