________________
१३८
शिशुपालवधम्
मन्यस इति ।। नाकिनां देवानां प्रीतयेऽरिवधः श्रेयान्प्रशस्ततरः । प्रशस्यस्य श्रः' (५॥३६०) इति श्रादेशः । इति मन्यसे चेत्तहि पुरोडाशभुजां हविर्मोजिनाम् । अत एव नाकिनामिष्टममी प्सितं कर्तुम् । इषः कर्मणि क्तः । इष्टमिष्टिः । याग इति यावत् । यजे वे क्तः । 'वचिस्वपि -- (६।१।१५) इत्यादिना सम्प्रसारणम् । अनन्तरामति पर्याप्तम् । अव्ययांदामुप्रत्ययः । शत्रुवधादति प्रियकरो याग एव । नाकिनां भुक्त्वापि शत्रुवधस्य सुकरत्वादिति भावः । १०६ ॥
अन्वयः- ( हे कृष्ण ! ) नाकिनां प्रीतये अरिवधः श्रेयान् इति मन्यसे चेत् , पुरोडाशभुजाम् इष्टं व तु इष्टम् अलन्तराम् ॥ ४०६ ।।
हिन्दी अनुवाद-( उद्धवजी कहते हैं कि हे कृष्ण ! ) यदि (आप) शत्रु (शिशुपाल ) का वध करना देवों को प्रसन्न करने के लिए अधिक श्रेष्ठ मानते हैं तो ( यज्ञ-सम्बन्धी) हवि का भोजन करने वाले देवों का अभीष्ट यज्ञ का सम्पादन करना ही पर्याप्त है।
देवताओं की प्रसन्नता के लिये यदि (नारदोक्त ) शत्रु ( शिशुपाल ) का वध है, तो उन्हें इससे भी अधिक प्रसन्नता यज्ञ से होती है, ( क्योंकि देवगण तो हविभोजी हैं, उनकी तृप्ति यज्ञ से होगी ) इसलिये उनके अभीष्ट यज्ञ में (युधिष्ठिर द्वारा आयोजित यज्ञोत्सव में ) ही सहयोग करना श्रेष्ठ है, शत्रुवध तो यज्ञ की समाप्ति के पश्चात् भी हो सकेगा ।। १०६ ॥
प्रसङ्ग-उद्भवजी श्रीकृष्ण से कहते हैं कि यदि आप यह कहें कि सदा अमृत का का पान करते वाले देवगणों को यज्ञ-पिष्टान्न के भोजन से क्या प्रयोजन है ? तो इसका समाधान यह हैतथाप्यमृताशिनां तेषां देवानां किमेभिः पिष्ट भक्षणप्रलो मनरत आह --
अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति ।
शोभैव 'मन्दरक्षुब्धक्षुभिताम्भोधिषर्णना ।। १०७ ।। अमृतमिति ॥ अमृतं नाम सन्तो विद्वांसः मन्त्रा एव जिह्वा येषां तेषु मन्त्र. जिह्वध्वग्निषु । 'मंत्रजिह्वः सप्त जिह्वः सुजिह्वो हव्यवाहनः' इति वैजयन्ती। यत्पुरोडाशादिकं जुह्वति । तदेवेति शेष । यत्तदोनित्यसम्बन्धात् । मन्दर एव क्षुब्धो मन्थन दण्डः । 'क्षुब्धध्वान्त ---' (७॥२।१८) इत्यादिनास्मिन्नर्थे निपातनासिद्धम् । तेन क्षुभितस्य मथितस्याम्भोधेवर्णना शोभवालङ्कार एव । अन्धिमन्थनेनामृतमुत्पादित मिति यतः कोतिमात्रम् , अतो हुतमेवामृतमिति भावः। वाक्यार्थयोहेतुहेतुमद्भावाद्वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ।। १०७ ।।
१. 'मन्दरक्षुब्धि' इति पा० ।