________________
द्वितीयः सर्गः
११५
दुहणमित्यर्थः । विधेयप्राधान्यात्स्त्रीलिङ्गत्वम् । वक्तुरुग्राहयितुः परिचय स्थेयॅ - भ्यासदाढ हेतुर्गुणनिका । आम्रेडितमेवेति यावत् । न तु वैदुष्यप्रकटनमिति भावः । गुण आम्रेडने चौरादिकात् 'ण्यासश्रन्थो युच्' ( ३।३।१०७ ) इति युच् । ततः संज्ञायां कन् । कारपूर्वस्येकारः ॥ ७५ ॥
अन्वयः - ( हे कृष्ण ! ) विशेषविदुषः तव पुरः शास्त्रम् उदग्राह्यते ( इति ) यत् सा वक्तुः परिचयस्थैर्ये हेतुः गुणनिका एव ।। ७५ ।।
हिन्दी अनुवाद - हे कृष्ण ! नीतिशास्त्र के विशेषज्ञ ! आपके आगे नीतिविषयपर कुछ कहना आपके तस्वबोध के लिए न होकर मेरे ही नीतिविषयक अभ्यास बढ़ाने के लिये है । न कि वैदुष्य प्रकट करने के किये ॥ ७५ ॥
प्रसङ्ग - प्रस्तुत श्लोक से उद्धवजी अपने सिद्धान्त को क्रमशः उपन्यस्त करते हैं—
सम्प्रति स्वमत मुन्यस्यति -
प्रोत्साहावतः स्वामी यतेताधातुमात्मनि ।
तौ हि मूलमुदेष्यन्त्या जिगीपोरात्मसम्पदः ।। ७६ ।।
प्रज्ञेति । अतोऽस्मात्कारणात् स्वमस्यास्तीति स्वामी प्रभुः । 'स्वामिनैश्वर्ये' ( ५२।१२६ ) इति निपातः । प्रजोत्साहो मन्त्रोत्साहशक्ती आत्मनि स्वस्मिन्नाधातुं सम्पादयितुं यतेत । स्वयमुभय शक्तिमान्भवेदित्यर्थः । कुनः - हि यस्मात्ती प्रज्ञोत्साहो उदेष्यन्त्याः वत्स्र्त्स्यन्त्याः जिगीषोरात्मनः सम्पदः प्रभुशक्तेर्मूलं निदानम् । अत्रोत्साह• ग्रहणं दृष्टान्तार्थम् । यथोत्साहस्तथा मन्त्रोऽपि ग्राह्यो, न तु केवलोत्साह इति
बलभद्रापवादः ॥ ७६ ॥
अन्वयः - अतः ( हे कृष्ण ! ) स्वामी प्रोत्साहौ आत्मनि आधातुं यतेत । हि तौ उदेष्यन्त्याः जिगीषोः आत्मसम्पदः मूलम् ॥ ७६ ॥
राजाको मन्त्रशक्ति और
शक्तियाँ ( मन्त्र और मूल आधार ( कारण )
हिन्दी अनुवाद - ( उद्धवजी कहते हैं कि ) इसलिये उत्साह शक्ति सम्पन्न होना चाहिये, क्योंकि ये ही दोनों उत्साह ) जिगीषु राजा की उत्पन्न होनेवाली प्रभुशक्ति के हैं । अर्थात् उत्साह के साथ मन्त्र भी ग्रहण करना चाहिए, केवल उत्साह से कार्य की सिद्धि सम्पन्न नहीं हो सकती । ( अतः राजा को बुद्धि के साथ उत्साहसम्पन होना चाहिये ) || ७५ ॥
विशेष - 'मन्त्रशक्ति', से प्रज्ञा अर्थात् बुद्धि, और 'पराक्रमसम्पत्ति' से उत्साह