________________
द्वितीयः सर्गः इति । तस्मात्सान्त्वमेव युक्तमित्याशङ्कय द्वाभ्यां निराचष्टे
चतुर्थोपायेति॥चतुर्थोपायसाध्ये दण्डसाध्ये रिपोसान्त्वं साम। 'साम सान्त्वमुभे समे' इत्यमरः । अपक्रियापकारः । तथा हि-स्वेद्यं स्वेदाहम् । स्वेदनकार्यमित्यर्थः । 'स्वेदस्तु स्वेदने धर्म' इति विश्वः। आमज्वरमपक्वज्वरं प्राप्य । 'आमो रोगे रोगभेदे आमोऽपक्वे तु वाच्यवत्' इति विश्वः । कः प्राज्ञः पण्डितोऽम्भसा जलेन परिषिञ्चति । न कोऽपीत्यर्थः। ज्वरितस्याम्भःसेकवत्क्रुद्धस्य सान्त्वमुद्दीपनकरं स्यात् । अतो दण्ड्य एवेति भावः । वाक्यभेदेन प्रतिबिम्बकरणापेक्षो दृष्टान्तालङ्कारः ॥ ५४॥
अन्वयः-चतुर्थोपायसाध्ये रिपौ तु सान्त्वम् अपक्रिया। स्वेधम् आमज्वरं का प्राज्ञः अम्भसा परिषिञ्चति ॥ ५४॥
हिन्दी अनुवाद-(साम-दान-भेद-दण्ड-इन चार उपायों में से ) चौथे उपाय से अर्थात् दण्ड से साध्य (मानने वाले) शत्रुपर साम (शान्ति) का प्रयोग करना हानिकारक होता है, जैसे-पसीना लाने योग्य ( स्वेदनकाह ) कच्चे (आम ) ज्वर को कौन विद्वान् पानी से सींचता है ? कोई नहीं । इस श्लोक में दृष्टान्तालङ्कार है ॥ ५४॥
विशेष-दण्ड देने योग्य शत्रु के साथ शान्ति का व्यवहार ( सामोपाय) सर्वथा अनर्थ को जन्मदेता है। इसलिये शिशुपाल को दण्ड देना ही चाहिए, ॥ सङ्ग-पूर्वोक्त विचार को ही पुनः इस प्रकार कहा गया है।
सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः ।
प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥५५॥ सामवादा इति ॥ सकोपस्य रूढवरस्य तस्य चैद्यस्य सामवादाः प्रियोक्तयः सहसा प्रतप्तस्य क्वथितस्य सर्पिषो घृतस्य तोयबिन्दव इव प्रत्युत वैपरीत्येन दीपकाः प्रज्वलनकारिणः । न तु शान्तिकरा इत्यर्थः। तस्माद्दण्डय एव सः। मनुवचनं त्वप्ररूढवरविषयमिति भावः ॥ ५५ ॥
अन्वया-सकोपस्य तस्य सामवादाः प्रत्युत दीपकाः (भवन्ति) प्रतप्तस्य सर्पिषः सहसा तोयबिन्दवः इव ॥ ५५ ॥
हिन्दी अनुवाद-क्रोधी शिशुपाल के साथ सामवाद अर्थात् प्रिय (मधुर) बातें करना एकदम उसके क्रोध को बढ़ाने वाली ही होंगी, जैसे तप्त घी में शीतल जल के छोटे घी को उद्दीप्त करने वाले ही होते हैं ॥ ५५ ॥
प्रसन-बलराम जी उद्धवजी की ओर लक्ष्यकर कहते हैं