________________
द्वितीयः सर्गः
माल्याद्यैरधिवासनमुच्यते । मदिरया कृतानुव्याधं कृतसंसर्गम् । प्रियागण्डूषगन्धिमित्यर्थः । 'व्यधनपोरनुपसर्ग - ( ३|१|६१ ) इत्यनुपसृष्टादप्प्रत्यय विधानादुपसृष्टादृव्यधेर्घञ्प्रत्ययः । मुखामोदं स्वमुखगन्ध विशेषम् । 'आमोदः सोऽतिनिर्हारी' इत्यमरः । उद्वमन्नुद्विरन् । अत्र मदिराराममुखगन्धयोः स्वगन्धतिरोधानेन रामामुखतद्गण्डूषमद्यगन्ध स्वीकारात्तद्गुणयोस्तत्रोत्तरस्यात्म विशेषकत्वेन पूर्णसापेक्षत्वादङ्गाङ्गिभावेन सङ्करः । ' तद्गुणः स्वगुणत्यागादन्योत्कृष्ट गुण हृतिः' इति लक्षणात् ॥ २० ॥
अन्वयः - ककुद्मिकन्यावक्त्रान्तर्वासन्धाधिवासया, मदिरया कृतानुष्याधं मुखामोदं उद्यमन् (रामः जगाद ) ॥ २० ॥
हिन्दी अनुवाद - रेवती के मुख में स्थित रहने से अत्यन्त सुवासित मदिरा से मिले हुए सुवास को बोलने के समय बाहर फैलाते हुए, ( बलराम
७७
बोले ) ॥ २० ॥
।
विशेष - नायिका भेद की दृष्टि से 'रेवती' पद्मिनी नायिका है। ऐसी नायिका का निःश्वास सुगन्धित होना स्वाभाविक है किया, वह मदिरा भी उसके मुख-संसर्ग से उच्छिष्ट मदिरा का बलराम जी ने पान करने के सित हो गया था । पद्मिनीनायिका होने मुख- श्री एवं उनके निःश्वास को ११४३, ३।५६ ) ॥
रेवती ने जिस मदिरा का पान सुगन्धित हो गई थी, और उसकी
कारण उनका निःश्वास भी सुवा-कारण पार्वती तथा शकुन्तला की पद्म का सौरभ प्राप्त था । ( कुमारसम्भव
प्रसंग - प्रस्तुत श्लोक में बलरामजी के मुख- सौरभ का वर्णन किया गया है ।
जगाद वदनच्छद्मपद्मपर्यन्तपातिनः ॥
नयन्मधुलिहः श्वैत्यमुदंशु' दशनांशुभिः ॥ २१ ॥
( कुलकम् )
जगादेति ॥ वदनमेव छद्म कपटं यस्य तत्पद्मम् । वदनमेव पद्ममित्यर्थः । छद्मशब्देनासत्यत्वप्रतिपादनरूपोऽपह्नवः । तस्य पर्यन्तपातिनः प्रान्तसञ्चारिणः मधु लिहन्तीति मधुलिहस्तान्मधुपान् । क्विप् । उदग्रेरुच्छ्रितैः दशनांशुभिः श्वत्यं धावल्यं नयन्नेवं जगाद । तद्गुणालङ्कारः । तस्य मधुपसन्निधापकवदनापह्नवसापेक्षत्वात्तेन सङ्करः । कुलकम् ॥ २१ ॥
अन्वय :- वदनच्छद्मपद्मपर्यन्तपातिनः मधुलिहः उदंशुदशनांशुभिः श्वैश्यं नयन् ( रामः जगाद ) ॥ २१ ॥
१. ० मुद्रय :
"