________________
द्वितीयः सर्गः
७५ केलिमन्दिरे रतौ कामिनीनां, मृगयायां शुनाश्च आननं पवित्रमिति नीतिविदः
"रतिकाले मुखं स्त्रीणां शुद्धमानेटके. शुनाम् ॥" अन्यच्च
गवां पश्चाद् द्विजस्याझी योगिनां हृस्कवेर्वचः ।
परं शुचितमं विद्यान्मुखं स्त्रीवन्हिवाजिनाम् ॥ प्रसंङ्ग-यहां महाकवि माघ बलराम की उष्ण मुखवायु द्वारा उनके क्रोध का वर्णन करते हैं।
आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीम् ॥
म्लापयन्नभिमानोष्णैवनमालां मुखानिलः ॥ १७ ॥ आश्लेषेति ।। पुनः । आश्लेषे लोलुपाया आलिङ्गनलुग्धाया वध्वाः स्तनयोः कार्कश्यस्य काठिन्यस्य साक्षिणीमुपद्रष्ट्रोम् । नित्यं पीडनादिति भावः । 'साक्षाद्रष्टरि संज्ञायाम्' (५।२।६१) इति साक्षाच्छन्दादिनिप्रत्ययः । वनमालामभिमानोष्णरहङ्कारतप्त मुखानिलः निश्वासमारुतापयन् ग्लापयन् । म्लायतेय॑न्ताल्लट: शत्रादेशः । 'आदेच' (६।१।४५) इत्यात्वे पुगागमः । अम्लाने म्लानसम्बन्धादतिशयोक्तिः ॥ १७ ॥ __ अन्वयः-आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीं वनमालां अभिमानोष्णैः मुखानिलैः ग्लापयन् (जगाद) ॥ १७ ॥
हिन्दी अनुवाद-आलिङ्गन करने के लिए (सक्ष उत्सुक) वधू (रेवती) के स्तनों की कठोरता का अनुभव कराने वाली वनमाला को अभिमान जनित तप्त निःश्वास वायु से म्लान करते हुए ( बलराम बोले) ॥ १७ ॥
विशेष-----श्लोक ऋ० १७ व १८ में कवि ने वीररस के अनुभावों का वर्णन किया है। उष्णवायु, तथा शरीर पर पसीने की बुन्दे चमकना आदि।
प्रसंङ्ग-यहाँ शिशुपाल के प्रति क्रोध के कारण बलराम के शरीर पर होने वाले परिणाम का वर्णन किया गया है।
दधत्सन्ध्याऽरुणव्योमस्फुरत्तारानुकारिणीः ॥
द्विषद्वेषोपरक्ताङ्गसङ्गिनीः स्वेदविपुषः ॥१८॥ दधदिति ॥ पुनः। सन्ध्यायामरुणे व्योम्नि स्फुरन्तीस्तारा अनुकुर्वन्तीति तथोक्ताः। कुतः-द्विषतः शत्रोषेण क्रोधेनोपरक्तेऽङ्गे वपुषि सङ्गिनीः सक्ताः स्वेदविपुषः स्वेदबिन्दून । 'पृषन्ति बिन्दुपृषताः पुमांसो विपुषः स्त्रियाम्' इत्यमरः । दधद्दधानः । 'नाभ्यस्ताच्छतुः' ( ७११७८) इति नुयभावः। उपमालङ्कारः ॥ १८ ॥