________________
४२
शिशुपालवधम्
प्रसङ्ग - प्रस्तुत श्लोक में नारदजी युद्ध में इन्द्र के भागने की सूचना देते हैं । सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैःश्रवसः पदक्रमम् ॥ अद्भुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥ ५२ ॥
सलीलेति ॥ संयति युद्धे । 'समुदायः स्त्रियां संयत्समित्या जिसमिद्युधः ' इत्यमरः । येन रावणेन अनुद्रुतोऽनुधावितः बलस्य शत्रुरिन्द्रः अग्रमोर्भर्तुरैरावतस्य सलीलयातानि सभङ्गीकगमनानि न प्रशशंस तथा उच्चैःश्रवसः स्वाश्वस्य चित्रं नानाविधं पदक्रमं पादविक्षेपम् । अर्धपुलायिता दिगतिविशेषमित्यर्थः । न प्रशशंस । किन्तु केवलं शीघ्रतां शीघ्रगामित्वमेव प्रशशंस । अन्यथा शीघ्र मामास्कन्द्य ग्रहीष्यतीति भयादिति भावः ॥ ५२ ॥
अन्वयः -- संयति येन अनुद्भुतः बलस्य शत्रुः अभ्रमोः भर्तुः सलीलयातानि न ( प्रशशंस ), उच्चैः श्रवसः चित्रं पदक्रमम् न ( प्रशशंस ), केवलं शीघ्रताम् प्रशशंस ।। ५२ ।।
हिन्दी अनुवाद - युद्ध में जिसके द्वारा ( रावण के द्वारा ) अनुद्भुत ( पीछाकर भगाये गये ) शत्रु ( बल नामक असुर के शत्रु इन्द्र ) ने ऐरावत के लीला पूर्ण गमन की ( प्रशंसा नहीं की ) तथा उच्चैःश्रवा घोड़े के विविध प्रकार के चरणविन्यास की भी ( आश्चर्य जनक चित्र विचित्र घोड़े की चाल ) ( प्रशंसा ) नहीं, ( की ) अपितु केवल शीघ्रता ( तेजी से भागने की ) की ( ही ) प्रशंसा की ॥ ५२ ॥
( युद्ध में पराजित होनेपर भी इन्द्र को ऐरावत और उच्चैःश्रवा की शीघ्र गति के कारण रावण न पकड़ सका, इसलिए इन्द्र ने ऐरावत और उच्चैःश्रवा की उत्तमोत्तम गतियों की प्रशंसा न कर केवल उनके शीघ्र गमन की ही प्रशंसा की ) ।। ५२ ।।
प्रसङ्ग — रावण से भयभीत होकर इन्द्र ने सुमेरुपर्वत की शरण ली । अशक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् ॥ प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः ॥ ५३ ॥ अशक्नुवन्निति ॥ अधीरलोचनोऽस्थिरदृष्टिः कौशिको महेन्द्रः उलूकश्च । 'महेन्द्र गुग्गुलूलू कन्यालग्राहिषु कौशिकः' इत्यमरः । सहस्ररश्मेः सूर्यस्येव यस्य रावणस्य विक्रमकर्मणो दर्शनं सोढुमशक्नुवन् । हेमाद्रेर्गुहैव गृहं तस्यान्तरं प्रविश्य बिभ्यत्तत्रापि वेपमान एव । विभेतेः शतरि 'नाभ्यस्ताच्छतुः' (७।१।७८) इति नुम - भावः । दिवसानि वासराणि निनाय । 'वा तु क्लीबे दिवसवासरी' इत्यमरः । यथा पेचकः सूर्योदये भीतः सन् तिष्ठति तथा सोऽपीति भावः । कौशिक इत्यभिधायाः