________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दक्षिणे मदनद्वेषी, वामपार्श्वे स्थितो जिनः; अंगसंधिषु सर्वज्ञः, परमेष्ठी शिवंकरर पूर्वाशां च जिनो रक्षे-दाग्नेयी विजितेन्द्रिय; दक्षिणाशां परं ब्रह्म नैऋतिं च त्रिकालवित पश्चिमाशां जगन्नाथो, वायवीं परमेश्वरः; उत्तरां तीर्थकृत्सर्वा-मीशानी च निरंजन: पातालं भगवानर्ह, -न्नाकाशं पुरूषोत्तमः; रोहिणीप्रमुखादेव्यो, रक्षन्तु सकलं कुलम् ऋषभो मरतकं रक्षे,-दजितोऽपि विलोचने संभवः कर्णयुगलं. नासिकां चाभिनंदनः
ओष्ठौश्री सुमती रक्षेद्, दन्तान्पद्मप्रभो विभुः जिह्वां सुधार्श्वदेवोऽयं, तालु चन्द्रप्रभाभिधः कंठं श्रीसुविधी रक्षेद्, हृदयं श्रीसुशीतलः -श्रेयांसो बाहुयुगलं, वासुपूज्यः करद्वयम् अंगुलीविमलो रक्षे-दनन्तोऽसौ नखानपि: श्री धर्मोऽप्युदरास्थीनि, श्री शान्ति भिमंडलम् श्री कुंथुर्गुह्यकं रक्षे, दरो लोमकटीतटम्; मल्लि रूरु पृष्ठवंशं जंघे च मुनिसुव्रतः
६४
For Private And Personal Use Only