________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुक्ताफल- द्युतिमुपैति ननूदबिन्दुः आस्तां तव स्तवनमस्त- समस्त-दोषं, त्वत्संकथापि जगतां दुरितानि हन्ति; दूरे सहस्रकिरणः कुरुते प्रभैव, पद्माकरेषु जलजानि विकाशभांजि नात्यद्भुतं भुवनभूषण! भूत- नाथ!, भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः; तुल्या भवन्ति भवतो ननु तेन किं वा ?, भूत्याश्रितं य इह नात्मसमं करोति ? दृष्ट्वा भवन्तमनिमेष - विलोकनीयं, नान्यत्र तोषमुपयाति जनस्य चक्षुः; पीत्वा पयः शशि-करद्युति- दुग्ध-सिन्धोः, क्षारं जलं जल-निधेरशितुं क इच्छेत् ? यैः शान्त राग-रुचिभिः परमाणुभिस्त्वं, निर्मापितस्त्रिभुवनैक-ललाम-भूत!; तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं नहि रूपमस्ति. वक्त्रं क्व ते सुर-नरोरग-नेत्र - हारि.
१९
For Private And Personal Use Only
P
१०
११
१२