________________
रघुवंशमहाकाव्यम्
[द्वितीयःविधेः = हवनरूपप्रयोजनविधानस्य, च=समुच्चयेऽर्थे, शेषम् = अवशिष्टं, तव = भवत्याः, औधस्यम् = अधोभवं क्षोरम् । रक्षितायाः = पालितायाः, उाम्पृथिव्याः पष्ठांशं षटसंख्यापूरकभागम्, इवम्यया, ऋपेः वसिष्ठस्य, अनुज्ञाम्-आदेशन, अधिगम्यम्प्राप्य, उपभोक्तुम् % उपभोगं कत्तुम्, इच्छामि = कामथे।
ममा-होम एवार्थो होमार्थः, तस्य विधिोमार्थविधिः, नस्य तथोक्तस्य। ऊघसि भवसूधस्यं तदेवीघल्यम् । षण्णां पूरणः षष्ठः स चासावंशः षष्ठांशस्तं पष्ठांशम् ।
को०-ऊधस्तु क्लीवमापीनम्' इति । 'अंशभागौ तु वण्टके' इति चामरः ।
ता०-हे मातः! वत्सपीतादवशिष्टमग्निहोत्राद्यवशिष्टञ्च ते क्षीरं निजभुजबलपालितायाः पृथिव्याः षष्ठांशरूपं करमिव गुरोर्वसिष्ठमहराज्ञां प्राप्य पातुमिच्छामि । ____ इन्दुः-हे मां! मैं बछड़े के पीने से तथा होमरूप प्रयोजन के अनुष्ठान (अग्नि होत्रादि) से बचे हुये तुम्हारे स्तनों से निकले हुए दूध को पालन की गई पृथ्वी के षष्ठांश (छठे भागरूप) की तरह ऋषि वसिष्ठ की आज्ञा प्राप्त करके पीना चाहता हूँ ।। ६६॥
इत्थं क्षितीशेन वसिष्टधेनुर्विज्ञापिना प्रीवतरा बभूव । तदन्विता हैमवताच्च छुक्षेः प्रत्याययावाश्रममश्रमेण ॥ ६ ॥
सजी०-इत्थमिति । इत्थं क्षितीशेन विज्ञापिता वसिष्ठस्य धेनुःप्रीततरा पूर्वशुश्रूषया प्रीता सम्प्रत्यन्या विज्ञापनया प्रीतवरातिसन्तुष्टा बभूव । तदन्विता तेन दिलीपेनान्विता हैमवताद्धिमवत्सम्बन्धिनः कुक्षेर्गुहायाः सकाशादश्रमेणानायासेनाश्रमं प्रत्याययावागता च । . अ०-इत्थं, क्षितीशेन, विज्ञापिता, वसिष्ठधेनुः, प्रीततरा, बभूव, तदन्विता, हैमवतात्, कुक्षेः, अश्रमेण, माश्रमम्, प्रत्याययौ, च ।
बा-विज्ञापितया वसिष्ठधेन्वा प्रीततरया बभूवे । तदन्वितयाऽऽश्रमः प्रत्यायये ।
सुधा--इत्यम् अनेन प्रकारेण, क्षितीशेन-राज्ञा दिलीपेन, विज्ञापिता-निवेदिता वसिष्ठधेनुः = वसिष्ठमहर्षिगवी, प्रीततरा-प्रसनतरा, वभूव= आसीत्, तदन्विता दिलीपयुक्ता, हैमवताद् - हिमवत्सम्बन्धिनः, कुते गुहायाः सकाशात् । अश्रमेण= अनायासेन, आश्रमवासस्थानं, प्रत्याययो-प्रत्याजगाम, च% अन्धाचयेऽर्थे । ___ स०-वसिष्ठस्य धेनुर्वसिष्ठधेनुः । इयमनयोरतिशयेन प्रीतेति प्रीततरा । तेनान्विता तदन्धिता। हिमोऽस्त्यस्मिन्निति हिमवान् , तस्यायं हैमवतस्तस्माद्धमवतात् ।। न श्रम इत्यश्रमस्तेनाश्रमेण । को०-'आश्रमो व्रतिनां मठे। ब्रह्मचर्यादिचतुपकेऽपि' इत्येन।
या-इत्थं दिलीपेन निवेदिता नन्दिनी पूर्वापेक्षयाऽधिकतरं प्रसन्ना सती वसिष्ठाश्रमं प्रत्याजयाम ।
इन्दुः-इस प्रकार से राजा दिलीप के प्रार्थना करने से वसिष्ठ महर्षि की धेनु नन्दिनी अत्यन्त प्रसन्न हुई और दिलीप से युक्त होती हुई हिमालय की गुफा से बिना परिश्रम के आश्रम की तरफ लौटी ॥ ६७ ॥