________________
प्रथमः सर्गः विद्यानां धर्मस्य च चतुर्दश । ) के न केवल ज्ञाता ही थे वे उनका स्वाध्याय भी करते थे, तदनुकूल जीवन-व्यवहार भी चलाते थे और उनके प्रचार-प्रसार में भी तत्सर थे । 'चतदंश' का अर्थ चौदह तो है ही, 'चतुर्दशत्व' का अर्थ चार 'अधोतिबोधाचरणप्रचारण' दशा भी है, सो कवि ( काकु से ) से 'चतुर्दश' का 'चतुर्दशत्व' क्यों है, यह समझ ही गया है। राजा नल चौदहों विद्याओं के चारों व्यवहार में तत्पर रहते थे।
चतुर्दश के चतुर्दश ही रहने में विरोध प्रतीत होता है किन्तु पुनः 'चतुर्दशत्व' का अर्थ चार दशा कर लेने पर विरोध का परिहार हो जाता है, अत: 'विरोधाभास' अलंकार है । 'साहित्यविद्याधरी' में यहाँ उत्प्रेक्षा बतायी गयी है।
अमुष्य विद्या रसनाअनर्तकी त्रयीच नीताङ्गगुणेन विस्तरम् । अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियाम् ।। ५ ।।
जीवातु-अथास्यापरा अपि चतस्रो विद्याः सन्तीत्याह-अमुष्येति । अमुष्य नलस्य रसनाग्रनत्तंकी जिह्वानसञ्चारिणीत्यर्थः । विद्या पूर्वोक्ता सूदविद्या चेति गम्यते, रसनापत्तित्वधर्मादिति भावः । त्रयीव त्रिवेदीव 'इति वेदास्त्रयस्त्रयी' त्यमरः । अङ्गानां 'शिक्षा कल्पो व्याकरणं निरुक्त छन्दसां चितिः । ज्यौतिषञ्चति विज्ञेयं षडङ्गं बुधसत्तमैरि' युक्तानां षण्णां मधुराम्लकषायलवणकटुतिक्तानाञ्च रसानां पण्णां गुणेन आवृत्या वैशिष्टयेन च, अथ च अङ्गगुणेन शरीरसामर्थ्येन स्वकीयव्युत्पत्तिविशेषेणेति यावत् विम्तरं वृद्धि नीता प्रापिता सती नवानां द्वयं नवद्वयं लक्षणया अष्टादशेत्यर्थः, तेषां द्वीपानां पृथग्भूता जयश्रियः तासां जिगीष.. या व्यञ्जकाप्रयोगात् गम्योत्प्रेक्षा। जेतुमिच्छयेवेत्यर्थः, अष्टादशताम् अगाहत अमजत । पूर्वोक्तासु चतुर्दशमु विद्यासु विशिष्टव्युत्पत्या आयुर्वेदादीनामनुशीलनसौकात् तत्पारदर्शित्वेन, सूदविद्यापक्षे च षष्णां रसानाम् उल्वणानुल्वणसमतारूपत्र विध्येन त्रयीपने च एकैकवेदस्यं प्रत्येकश। अङ्गानां शिक्षादीनां पाड्विध्यवैशिष्पन चाष्टादशत्वसिदिः । प्रागुक्ताश्चतुर्दश विद्याः। 'आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः । अर्थशास्त्रं चतुर्थन्तु विद्या ह्यष्टादश स्मृता' इति । अङ्गविद्यागुणनेन प्रय्या अष्टादशस्वमित्युपाध्याय-विश्वेश्वरमट्टारकव्याख्याने तु अङ्गानि वेदाश्चत्वार इत्याथवंणस्य पृथग्वेदत्वे त्रयीत्वहानिः। त्रय्यन्तर्भावे तु नाष्टादशत्वसिद्धिरिति चिन्त्यम् । उपमोत्प्रेक्षयोः संसृप्टिः ॥५॥