________________
(३०)
सर्गबन्धो महाकाव्यं तत्रको नायकः सुरः । सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः ॥ एकवंशभवा भूपाः कुलजा बहवोऽपि वा । शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते ॥ अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसन्धयः । इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् ।। चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत् । आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा । क्वचिनिन्दा खलादीनां सतां च गुणकीत्तंनम् । एकवृत्तपदैः पद्यैरवसानेन्यवृत्तकैः ।। नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह । नानावत्तमयः क्वापि सर्गः काचन दृश्यते ॥ सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् । सन्ध्यासूर्येन्दुरजनीप्रदोषध्वान्तवासराः ॥ प्रातमध्याह्नमृगयाशैलर्तुवनसागराः । सम्भोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः ।। रणप्रयाणोपयममन्त्रपुत्रोदयादयः । वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह । कवेत्तस्य वा नाम्ना नायकस्येतरस्य वा । नामास्य सर्गोपादेयकथया सर्गनाम तु ॥
- साहित्यदर्पण, ६।३१६-३२५ । इस विवरण में महाकाव्य का प्रत्येक अंग आ जाता है-इतिवृत्त और उसकी संरचना, पान ( नायक ), रस, छंद, प्रकृत्यादि का वर्णन, काव्यनाम, उद्देश्य ।
(१) इतिवृत्त-महाकाव्य सर्गबंध होता है, इन्हीं में विभक्त उसका इतिवृत्त अच्छा हो कि ऐतिहासिक हो, किंतु किसी अन्य सद्-व्यक्ति को भी उसका आधार बनाया जा सकता है। नाटकादि के लिए निर्दिष्ट पंचसंधियों के अनुरूप यदि वृत्त-संरचना हो तो अधिक उपयुक्त हो सकती है। इसका निर्देश