________________
द्वितीयः सर्गः
(Iss) क्रम से बारह-बारह वर्ण होते हैं और द्वितीय-चतुर्थ चरण में एक नगण (1), दो जगण (Is1), एक रगण (sis) एक गुरु (s) क्रम से तेरह-तेरह वर्ण'अयुजि नयुगरेफतो यकारो युजि च नजो जरगाश्च पुष्पिताग्रा' ॥ १०३ ।।
स्वप्राणेश्वरनमहयंकटकातिथ्यग्रहायोत्सुकं पाथोदं निजकेलिसौधशिखरादारुह्य यत्कामिनी। साक्षादप्सरसो विमानकलितव्योमान एवाभवद्यन्न प्राप निमेषमभ्रतरसा यान्ती रसादध्वनि ॥ १०४ ॥
जीवातु-स्वेति । यत्कामिनी यन्नगराङ्गना विमानेन कलितं क्रान्तं व्योम याभिस्ताः साक्षादप्सरसो दिव्याङ्गनैवाभवत् । 'स्त्रियां बहुष्वप्सरस' इत्यभिधानादेकत्वेऽपि बहुवचनप्रयोगः कृतः, यद्यस्मान्निजकेलिसौघशिखरादपादानात् स्वप्राणेश्वरस्य नर्महयं क्रीडासौघं तस्य कटकान्नितम्बादातिथ्यग्रहाय स्वीकाराय तत्र विश्रमार्थमित्यर्थः । उत्सुकमुद्युक्तं गच्छन्तमित्यर्थः, पाथोदं मेघमारुह्य रसादागाद् यान्ती गच्छन्ती अध्वनि अभ्रतरसा मेघवेगेन हेतुना निमेषं न प्राप । अत्र नगरामराङ्गनयोर्भेदेऽपि अनिमेषमेघारोहणव्योमयानः सैव इत्यभेदोक्तेरतिशयोक्तिभेदः । शार्दूलविक्रीडितं वृत्तम् ॥ १०४ ॥
अन्वयः--यत्कामिनी विमानकलितव्योमानः साक्षात् अप्सरसः एव अभवत्, यत् निजके लिसौधशिखरात् स्वप्राणेश्वरनमहर्म्यकटकातिथ्यग्रहाय उत्सुकं पाथोदम् आरुह्य रसात् यान्ती अध्वनि अभ्रतरसा निमेषं न प्राप ।
हिन्दी-जिस ( नगरी ) की कामिनी विमान द्वारा आकाश में यात्रा करती साक्षात् अप्सरा ही हो गयी थी, जो कि अपने क्रीडा-प्रासाद के शिखर से स्व-प्राणानाथ के क्रीडा गृह के मध्य आतिथ्य-ग्रहणार्थ, जाते हुए जलद पर आरोहण करके, अनुराग से जाती हुई, मार्ग में मेघ के वेग के कारण क्षण भर भी पलक न झपा पायी।
टिप्पणी-केलिप्रासाद की अत्युच्चता द्योतित । कामिनी-सहज सौन्दर्य, मेघयान और अनिमेषता के कारण अप्सरातुल्य लगती थी। प्रिय के प्रति उत्कंठिता नायिका को शीघ्रता अपेक्षित रहती है, विलम्ब उसे सह्य नहीं