________________
नैषधमहाकाव्यम् रकाललालनादुपलालनादतिविश्रम्भमतिविश्वासं 'समौ विश्रम्भविश्वासावि' त्यमरः । अवापितः प्रापितो नु किमित्युत्प्रेक्षा, अन्यथा कथं पुनः स्वयमागच्छे. दिति भावः । किञ्च एतस्य महीभुजो भुजम्भजन् स्वयमाप्नुवन् अतुलं कुतूहलं विदधे कौतुकञ्चकारेत्यर्थः । अत्रोत्प्रेक्षावृत्यनुप्रासयोः शब्दार्थालङ्कारयोस्तिलतण्डुलवत् संसृष्टिः । 'एकद्वित्र्यादिवर्णानां पुनरुक्तिर्भवेद्यदि सङ्ख्या नियममुल्लध्य वृत्त्यनुप्रास ईरितः ॥' इति ।। ७ ॥
अन्वयः-चिरकाललालनात् नु अति विस्रम्भम् अवापितः सः पतगः एतस्य महीभुजः भुजं भजन अतुलं कुतूहलं विदधे ।
हिन्दी--निश्चयतः बहुत समय तक सांत्वनादि पाने से अत्यन्त विश्वास को प्राप्त हुआ वह पक्षी उस पृथ्वीपति की भुजा में आकर अत्यन्त कुतूहल को उत्पन्न कर रहा था।
टिप्पणी-राजा द्वारा पकड़ लिये जाने पर उद्धारार्थ रुदन करता हंस छूट कर फिर से उसको पकड़ में स्वयम् आ गया है, यह निश्चय ही राजा के प्रति हंस के विश्वास और अभय के कारण हुआ। यह कुतूहलजनक भी था ही । क्या कारण है स्वयं हंस के लौट कर आने का ? इस श्लोक में तिलतण्डुलवत् स्थित उत्प्रेक्षा-वृत्त्यनुप्रास की संसृष्टि है। कुतूहलोत्पत्ति में भुजहेतुता मानते हुए पदार्थहेतुक काव्यलिंग और उत्प्रेक्षा की संसृष्टि का चंद्रकलाकार ने निर्देश किया है ॥ ७ ॥
नृपमानसमिष्टमानसः स निमज्जत्कुतुकामृतोर्मिषु । अवलम्बितकर्णशष्कुलीकलसीकं रचयन्नवोचत ॥ ८॥
जीवातु-नृपमानसमिति । इष्टमानसः प्रियमानसः स राजहंसः कुतुकं हर्षस्तदेव अमृतं सुधा तस्योमिषु निमज्जदन्तर्गतं नृपमान नलमनः कणों शष्कुल्याविव कर्णशष्कुल्यौ ते कलस्यौ ते अवलम्बिते अवधीकृते घृते च येन तत्तथोक्तं 'नवृतश्चेति कप् । रचयन् कुर्वन्नवोचत उक्तवान् । जले मज्जन्नपि तरणार्थं कलसमवलम्बते, तद्वत्कर्ण शष्कुली-कलस्यावित्युपमारूपकयोः संसृष्टिः ।
अन्वयः--कुतु कामृतोमिषु निमज्जत् नृपमानसम् अवलम्बितकर्णशष्कुलीकलसीकं रचयन् इष्टमानसः सः अवोचत ।