________________
प्रथमः सर्गः इत्यादि मे सुखदायक बना होने पर भी 'अहमह' मोद को न दे सका-इस अर्थ में कारण होने पर भी कार्य की अनुत्पत्ति निमित्त विशेषोक्ति है, विद्याधर ने ऐसा ही माना है ।।९९॥
वियोगभाजोऽपि नपस्य पश्यता तदेव साक्षादमुतांशुमाननम् । पिकेन रोषारुगचक्षुषा मुहुः कुहूरुताऽहूयत चन्द्रवैरिणी ।। १००॥
जीवातु-वियोगेति । वियोगभाजोऽपि वियोगिनोऽपि नृपस्य तदाननमेव साक्षादमृतांशुं प्रत्यक्षचन्द्रं पश्यता अत एव रोपादद्यापि चन्द्रतां न जहातीति क्रोधादिवारुणचक्षुषा पिकेन चन्द्रवैरिणी कुहू निजालाप एव कुहर्नष्टचन्द्रकला अमावास्येति श्लिष्टरूपकं, 'कुहूः स्यात् कोकिलालापनष्टेन्दुकलयोरपी'ति विश्वः । मुहुराहूयत आहूता किमित्युत्प्रेक्षा पूर्वोक्तरूपकसापेक्षेति संकरः। अस्य चन्द्रस्येयमेव कुहूराह्वानीया स्यात् तत्कान्तिराहित्यसम्भवादिति भावः ॥
अन्वयः--वियोगभाजः अपि नृपस्य तत् आननम् एव साक्षात् अमृतांशु पश्यता रोषारुणचक्षुषा पिकेन कुहूरुता मुहुः चन्द्रवैरिणी आहूयत । ___ हिन्दी-विरही भी राजा के उस मख को ही साक्षात् ( प्रत्यक्ष ) अमृत दीधिति चन्द्र के समान देखते क्रोध से आँखे लाल किये कोकिल ने 'कुहू कुहू' बोलकर बारम्बार चन्द्रमा की शत्रु कुहू' अर्थात् अमावस्या को पुकारा। ___ टिप्पणी-वियोग पीडित होने पर भी राजा का मुख रमणीय रहा, यह भाव है, जिसे देखकर वियोगियों को दु:खदेने वाले कोकिल ने क्रुद्ध हो चंद्रवैरिणी अमावस्या को पुकारा। कोकिलरव वियोगी की पीडा को बढ़ाता है। रूपक-उत्प्रेक्षा का संकर ॥१०॥
अशोकमर्यान्वितनामताशया गतान् शरण्यं गृहशोचिनोऽध्वगान् ।। अमन्यतावन्तमिवैष पल्लवैः प्रतीष्टकामज्वलदस्त्रजालकम् ॥ १०१॥
जीवातु-अशोकमिति । एष नलः पल्लव:प्रतीष्टानि प्रतिगृहीतानि संच्छन्नानि कामस्य ज्वलदस्त्राणि तद्रूपकाणि जालका नि छादका नि बालमुकुलगुच्छा येन तं पल्लवसंच्छन्नकुसुमरूपकामास्त्रमित्यर्थः । अन्यथा तद्दर्शनादेव ते म्रियेरन्निति भावः। अशोकमत एवार्थान्वितनामता नास्ति शोकोऽस्मिन्नित्यन्वर्थसंज्ञा तत्कृतया आशया अस्मानप्यशोकान् करिष्यतीत्यभिलाषेण शरणे रक्षणे