________________
प्रथमः सर्गः टिप्पणी-'चलाचलप्रोथता' अश्व का स्वभाव है, इसी आधार पर यह उत्प्रेक्षा है। राजा हयाशय को समझता है--यह उक्ति नल के अश्वविद्याविशारद होने को संकेतित करती है। विद्याधर ने इस श्लोक में सापह्नवाउत्प्रेक्षा बतायी है। चंद्रकलाकार ने पूर्वार्द्ध में वाच्या और उत्तरार्द्ध में प्रतीयमाना उत्प्रेक्षा का निर्देश कर दोनों की निरपेक्षस्थिति के आधार पर संस्सृष्टि अलंकार माना है ॥६०॥
महारथस्याध्वनि चक्रवर्तिनः परानपेक्षोद्वहनाद्यशस्सितम् । रदावदातांशुमिषादनीदृशां हसन्तमन्तर्बलमर्वतां रवेः ॥ ६१ ।।
जीवातु-महारथस्येति । महान् रथो यस्य तस्य महारथस्य । 'आत्मानं सारथिञ्चाश्वं रक्षन् युदयेत यो नरः । स महारथसंज्ञ: स्यादित्याहुर्नीतिकोविदाः।' इत्युक्तलक्षणस्य रथिकविशेषस्येत्यर्थः। अत्यत्र महारथो नलः तस्य महारथस्य चक्रं राष्ट्र वर्त्तयतीति चक्रवर्ती सार्वभौमः तस्य नलस्य, 'हरिश्चन्द्रो नलो राजा पुरुः कुत्सः पुरूरवाः । सागरः कार्तवीर्य्यश्च षडेते चक्रवत्तिनः ॥' इत्यागमात् अन्यत्र चक्रेणकेन वर्तनशीलस्येत्यर्थः। अध्वनि मार्गे नापेक्षत इत्यनपेक्षं पचाद्यच्, परेषामनपेक्षं तस्मादुद्वहनादसहायोद्वहनाद्धेतोर्यशः सितं कीत्तिविशदम् अत एवानीदृशामीदृशयशोरहितानाम् । 'सप्त युञ्जन्ति रथमेकचक्रमि'ति सप्तानां सम्भूयोद्वहनश्रवणादिति भावः। रवेरर्वतामश्वानामन्तर्बलमन्तःसारं रदानां दन्तानां ये अवदाताः सिताः अंशवः तेषां मिषाद्धसन्तं हसन्तमिव स्थितमित्यर्थः। अत्र मिषशब्देनांशूनामसत्यत्वमापाद्य हासत्वोस्प्रेक्षणात्सापह्नवोत्प्रक्षेयं गम्या च व्यञ्जकाप्रयोगात् । 'रदना दशना दन्ता रदा' इत्यमरः ॥६॥
__ अन्वयः--महारथस्य चक्रवत्तिनः अध्वनि परानपेक्षोद्वहनात् यशःसितं रदावदातांशुमिषात् अनीदृशां रवेः अर्वतां बलम् अन्तः हसन्तम्""।
हिन्दी--महान योद्धा, चक्रवर्ती राजा नल को मार्ग में अन्य अश्वों के अपेक्षा न करके उद्वहन ( चढ़ाने ) के कारण प्राप्त यश से मानो शुभ्र, श्वेत दांतों की किरणों के व्याज से अन्य की अपेक्षा विना-अकेले ढोने में असमर्थ सूर्य के घोड़े के बल पर मन-ही-मन हंसते...।
टिप्पणी--सूर्य के सात घोड़े मिलकर सूर्य का उद्वहन करते हैं और राजा नल का घोड़ा अकेला सूर्य से भी अधिक प्रतापी नल को चढ़ा ले जाता