________________
नैषधमहाकाव्यम्
जीवातु -- निमीलितादिति । निद्रया प्रयोजिकया निमीलितान्मुकुलितादुपरतव्यापारादित्यर्थः, अक्षियुगाच्च तथा बाह्य न्द्रियाणां चक्षुरादीनां मौने न व्यापारराहित्येन मुद्रितात्प्रतिष्टब्धात्, मनसो वहिरस्वातन्त्र्यादिति भावः । हृदो हृदयादपि सङ्गोप्य गोपयित्वेत्यर्थः, 'अन्तद्धौंयेना दर्शन मिच्छती 'त्यक्षियुगमनसोरपादानत्वम् । अदर्शनं चात्र मनसो बाह्य न्द्रियमोनमुद्रितादिति विशेपणसामर्थ्यादिन्द्रियार्थसंप्रयोगजन्यज्ञानविरह एवेति ज्ञायते, स्वप्नज्ञानं तु मनोजन्यमेव । तदजन्यज्ञानमत्रेत्याह - कदाप्यवीक्षित इति । अत्यन्तादृष्टचर इत्यर्थः, महद्रहस्यमतिगोप्यं वस्तु स महीपतिर्नलः । अस्या भैम्या अदर्शि दर्शयाञ्चक्रे, दृशेर्ण्यन्तात् कर्मणि लुङ् । तथा काचिच्चेटी कस्यचित्कामिन्य कञ्चन कान्तं संगोप्य दर्शयति तद्वदिति ध्वनिः ॥ ४० ॥
1
४०
अन्वयः - निद्रया निमीलितात्, अक्षियुगात् बाह्येन्द्रियमौनमुद्रितात् हृदः अपि च संगोप्य कदापि अवीक्षितः स महीपतिः अस्याः महत् रहस्यम् अदर्शि ।
हिन्दी – नीद से मुदे दोनों नेत्रों और बाहरी इन्द्रियों कि निष्क्रियता के कारण निष्क्रिय मन से भी छिपाकर भी कभी न देखा हुआ वह पृथ्वीपति, जो इसी कारण दमयन्ती के लिए एक बड़ा रहस्य था, निद्रा ने दिखा दिया ।
अन्य प्रकार से पदच्छेद करके नारायण पण्डित ने इस श्लोक का अन्य अर्थ भी किया है । 'निद्रया निमीलितात् अभियुगात् इन्द्रियमोनमुद्रितात् अहृदः अपि बाह्य, रहस्यम्, महत्, अदर्शिसङ्गः अकदाप्यवीक्षितः मही सः पतिः स्याः ।'
हे निद्रा ( अज्ञान ) के कारण तिरोहित, अक्ष में वास करने वाले युग कल से और इन्द्रिय अर्थात्, वाक्रूप व्यापाराभाव मौन ही जिसका स्वभाव है ऐसे अहृत्-मूर्ख से भिन्न अर्थात् कलिदोष से मुक्त और ज्ञानी, हे अतिगोपनीय लक्ष्मी वाले रहस्यमय ( रहस्या अत्यन्तगोप्या मा लक्ष्मीर्यस्य स: ), हे मान योग्य, विष्णुभक्तों के मित्र अदशसंग ( अं विष्णुं पश्यन्तीत्येवं शीला अर्दाशिन: विष्णुभक्ताः तैः सह सङ्गो मंत्री यस्य सः ), दुष्टों द्वारा अदेखे ( न कम् अकं दुःखं दामयन्तीति अकदापिनः दुष्टाः तैः अदीक्षितः न दृष्टः ), उत्सवप्रिय ( महाः उत्सवः अस्यास्तीति मही ) वह तुम (मेरे) पति होओ- ( ऐसा पूर्व - श्लोक में वर्णित स्वप्न में दृष्ट नल से दमयन्ती कहा करती थी ) ।