________________
नैषधमहाकाव्यम्
गुणान् पृष्टाः पृच्छतेहादित्वात् प्रधाने कर्मणि क्तः । अथ प्रश्नानन्तरमनया भैम्या तत्कीर्ति कथां नलस्य यशः कथामृतं निपीय नितरां श्रुत्वेत्यर्थः । चिराय विमनायमानया विमनीभवन्त्या मृशादित्वात्क्यङि सलोपश्च 'अकृत्सार्वधातुकयोर्दीर्घः' ततो लटः शानजादेशः । तदा तस्थे स्थितं तिष्ठतेर्भावे लिट् । अयच दूतादिव्यवधाने गुणकीर्त्तन लक्षणः प्रलापाख्यो रत्यनुभवः ।। ३७ ।।
अन्वयः -- अनया निषधागताः तद्विजवन्दिचारणाः मिषेण नलस्य गुणान् पृष्टा, अथ तत्कीर्त्तिकथां निपीय चिराय विमनायमानया तस्थे ।
हिन्दी - दमयंती निषध देश से आये दूतों, ब्राह्मणों, स्तुति- पाठकों और चारणों से बहाने से नल के गुण पूछा करती थी, और फिर उसकी यशोगाथा को तन्मय हो सुन देरतक अनमनी बैठी रह जाया करती थी । टिप्पणी- - इस श्लोक में व्यभिचारीभाव चिता का है । अनमने होने में कारण है यह चिंता कि कैसे नल से मल्लिनाथ ने प्रलाप नामक रत्यनुभव बताया है ||३७||
उदय दिखाया गया मिलन होगा ? यहाँ
प्रियं प्रियां च त्रिजगज्जयिश्रियों लिखाधिलीलागृहभित्ति कावपि । इति स्म साकारुतरेण लेखितं नलस्य च स्वस्य च सख्यमीक्षते ॥३८॥ जीवातु — प्रतिकृतिस्वप्नदर्शनादयो विरहिणां विनोदोषायाः अथ तत्कयनमुखेन दर्शनानुरागश्वास्या दर्शयन् प्रतिकृतिदर्शनं तावदाह - प्रियमिति । सा भैमी त्रीणि जगन्ति समाहृतानि त्रिजगत् । समाहारो द्विगुरेकवचनम् । तस्य जयिनो लोकत्रय जित्वरी श्रीः शोभा ययोस्तादृशौ कावपि प्रियं प्रियाश्व तौ अघिलीलागृहभित्ति विलासवेश्मकुडये विभक्त्यर्थेऽव्ययीभावः । लिखेत्युक्तौ काश्तरेण शिल्पिकाण्डेन प्रयोज्येन लेखितं नलस्य च स्वस्य च सख्यं रूपसाम्यापादनम् ईक्षते स्म ॥ ३८ ॥
३८
अन्वयः - अधिलीलागृहभित्ति की अपि त्रिजगज्जयश्रियो प्रिय प्रियां च लिख - इति सा कारुवरेण लेखितं नलस्य स्वस्य च सख्यम् ईक्षते स्म ।
हिन्दी - क्रीडागृह की दीवार पर किन्हीं दो त्रिलोकी की शोभा में जीतने वाले युवक और युवती का चित्रण कर - इस प्रकार वह शिल्पी चित्रकार द्वारा आलेखित नल को और अपने को सहस्थित ( एक साथ आंका गया ) देखा करती थी ।