________________
नैषधमहाकाव्यम्
भूदित्यर्थः । रजेवादिकाल्टट् । अतएव विनिद्र रोमा रोमाञ्चिता अजनीति सात्त्विकोक्तिः । जनेः कर्तरि लुङ् 'दीपजने'त्यादिना च्लेश्चिणादेशः । नलगुणश्रवणजन्यो रागस्तस्य रोमाञ्चेन व्यक्तोऽभूदिति भावः ॥ ३४ ॥
अन्वयः-सा दिने दिने वन्दिनाम् अवसरेपु पितुः उपासनाम् एत्य तेषु भूपतीन् प्रति (प्रतिभूपतीन् वा) पठत्सु नलं शृण्वती विनिद्ररोमा अजनि रज्यते स्म (च) ।
हिन्दी--वह प्रतिदिन स्तुतिपाठकों के स्तुतिपाठ के समय अपने पिता की सेवा में उपस्थित होकर उनके राजाओं ( अथवा अन्य राजाओं ) के सम्बन्ध में वर्णन करते होने पर नल के विषय में सुनती पुलकित हो जाती थी और इस प्रकार वह ( नल में ) अनुरक्त हो गयी।
टिप्पणी-यहां गुणश्रवण का अवसर बताया गया। विद्याधर के अनुसार यह औत्सुक्य भावोदय का उदाहरण है, सात्विक रोमाञ्च का वर्णन भी है ॥३४॥
कथाप्रसङ्गेषु मिथस्सखीमुखात्तृणेऽपि तन्व्या नलनामनि श्रुते । द्रुतं विधूयान्यदभूयतानया मुदा तदाकर्णनसज्जकर्णया ॥३५॥
जीवातु-कथेति । मिथोऽन्योऽन्यं रहसि कथाप्रसङ्गेषु विस्रम्भगोष्ठीप्रसङ्गेषु सखीमुखाञ्चलनामनि नलाख्ये तृणे श्रुते सति 'नलः पोटगले राज्ञी'ति विश्वः । अनया तन्व्या दमयन्त्या द्रुतमन्यत् कार्यान्तरं विघूय निराकृत्य मुदा हर्षेण तदाकर्णने नलशब्दाकर्णने सज्जकर्णया दत्तकर्णया अभूयत अभावि । 'भुवो भावे' लङ् । अर्थान्तरप्रयुक्तोऽपि नलशब्दो नृपस्मारकतया तदाकर्षकोऽभूदिति रागातिशयोक्तिः ॥ ३५ ॥
अन्वयः-तन्व्या अनया मिथः कथाप्रसङ्गेषु सखीमुखात् तृणेऽपि नलनामनि श्रुते अन्यत् द्रुतं विधूय मुदा तदाकर्णनसज्जकर्णया प्रभूयत ।
हिन्दी-कोमलाङ्गी यह दमयन्ती परस्पर बातचीत के अनेक रहस्यालापों में सखियों के मुख से थोड़ा-भी नल का नाम सुनने पर अन्य ( विषय ) तुरन्त त्यागकर प्रसन्नतया उसके सम्बन्ध में सुनने के लिए कान लगा देती थी।
ट्रिप्पणी-यहाँ रागातिशय दिखाया गया है। हर्ष और औत्सुक्य की 'भावशबलता' है 'तन्वी' पद विरहकृशता का द्योतक है ॥३५॥