________________
३४
नषधमहाकाव्यम् वेष्टितं विरोचनस्य अपत्यं पुमान् वैरोचनिः वलिः तज्जस्य तत्पुत्रस्य वाणासुरस्येत्यर्थः । पत्तनं शोणितपुरमिति यावत् । प्रसह्य सहसा यथा वेशितः खलु प्रवेशित एव, 'ततो गरुडमारुह्य स्मृतमात्रागतं हरिः' । उषाहरणे विष्णुपुराणात् । तथा नलावरुद्धं नलासक्तं विदर्भजायाः नमयन्त्या मनः भोगमोजिना सुखभोगासक्तेनेत्यर्थः, वयसा यौवनेन ऊह्यमानः परस्तय॑माणः ऊहेर्वितर्थाित् कर्मणि यक् । वेशितः प्रवेशितः । 'भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोरि'त्यमरः । पुरा उषानाम्नी वाणदुहिता स्वप्ने प्रद्युम्नपुत्रमनिरुद्धं दृष्ट्वा सुप्तप्रतिबुद्धा सहचरी चित्रलेखामवदत् । सा च योगबलेन तस्यामेव रात्री द्वारकायां प्रसुप्तमनिरुद्ध विहायसा समानीय तया समगमयत् । कालेन नारदमुखात् तदाकर्ण्य कृष्णः प्रद्युम्नबलरामाभ्यां बहुभिर्बलेश्च गत्वा बाणनगरमरौसीदिति कथा अत्रानुसन्धया। अत्र यथोह्यमानो नलावरुद्धमिति शब्दश्लेषः । तदनुप्राणिता उपमा च सा च वयसेति वयसोरभेदाध्यवसायमूलातिशयोक्तिमूला चेत्येषां सङ्करः ॥ ३२ ॥
अन्वयः-यथा खलु भोगमोजिना वयसा ऊह्यमानः मदनः अनलावरुद्धं वैरोचनिजस्य पत्तनं प्रसह्य वेशितः तथा ( वयसा ) एव विदर्भजायाः नलावरुद्ध मनः ( मदनः वेशितः )।
हिन्दी-जिस प्रकार सर्पभोजी वयस्-पक्षिराज गरुड ने अपनी पीठ पर ले जाकर मदन अर्थात् ( कृष्णपुत्र, अनिरुद्ध-जनक मदनावतार ) प्रद्युम्न को अग्नि से समंततः घिरे वैरोचनि--( प्रह्लादसुत पातालराज ) बलि के पुत्र वाणासुर के नगर ( शोणितपुर ) में झटिति प्रविष्ट करा दिया था, उसी प्रकार सुखासक्त वयस् अर्थात् तारुण्य ने ही वैदी के नलसे व्याप्त मन में काम को प्रविष्ट कर दिया।
टिप्पणी-काव्यशास्त्रीय परम्परा के अनुसार पहिले नारी का अनुराग दिखाया जाना उचित होता है, तत्पश्चात् नर का-'आदी वाच्यः स्त्रिया रागः पुंसः पश्चात्तदिङ्गितः', इस प्रकार इसमें रूप-गुण-श्रवण तथा चित्रादिदर्शन से आकृष्ट दमयन्ती के पूर्वानुराग का कवि ने वर्णन किया है। इसके लिए उसने उषा-अनिरुद्ध की पौराणिक कथा (श्रीमद्भागवत, १०६२-६३ ) का उपमान