SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ किरातार्जुनीयम् घण्टापथ-स इति । इद्धशासनः अप्रतिहताशः स दुर्योधनो नवयौवनोद्धर प्रगल्भम् । धुरन्धरमित्यर्थः। दुःखेन शास्यत इति दुःशासनस्तम् । 'भाषाय 'शासियुधि'-इत्यादिना खलर्थे युच्प्रत्ययः । यौवराज्ये युवराजकर्मणि । ब्राह्मणा दित्वात् ष्यत्र । निधाय नियुज्येत्यर्थः । पुरोधसा पुरोहितेन अनुमतोऽनुज्ञात: तस्मिन् याजके सतीत्यर्थः । तदुल्लंघने दोषस्मरणादिति भावः । 'निष्ठा' इति भूता थे क्तः । न तु 'गतिबुद्धि०' इत्यादिना वर्तमानार्थे । अन्यथा 'पुरोधसा' इत्यत्र'क्तस्य च वर्तमाने' इति पष्ठी स्यात् । अखिन्नोऽनलसः । मखेषु क्रतुषु । हव्येन हविषा । हिरण्यं रेतो यस्य तं हिरण्यरेतसं अनलं धिनोति प्रीणयति । धिन्वेः प्रीणनार्थाद् 'घिन्विकृण्व्योर च इत्युप्रत्ययः । अकारश्चान्तादेशः ॥२२॥ प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः। स चिन्तयत्येव भियस्त्वदेष्यतीरहो दुरन्ता वलवद्विरोधिता ॥ २३ ॥ अ०-सः प्रलीनभूपालं स्थिरायति आवारिधि भुवः मण्डलं प्रशासत् अपि त्वत् एष्यतीः भियः चिन्तयति एव । अहो बलवद्विरोधिता दुरन्ता । श०-सः = वह ( दुर्योधन )। प्रलीनभूपालं = विलीन (विनष्ट, नष्ट, समाप्त ) हो गए हैं (विपक्षी, शत्रुभूत ) राजा जिसमें, शत्रुभूत राजाओं से रहित । स्थिरायति = स्थिर ( निश्चित) है भविष्य (आयति) जिसमें, निश्चित भविष्य वाले, चिरस्थायी। आवारिधि = समुद्र तक, समुद्रपर्यन्त । भुवः मण्डलं = भूमण्डल को, पृथ्वी-मण्डल को। प्रशासत् अपि = शासन करता हुआ भी। त्वत् = तुम ( दुर्योधन) से, आप से, । एष्यतीः = आने वाली, उत्पन्न होने वाली । भियः =भयों, भय के कारणों, विपत्तियों को । चिन्तयति एव = सोचता ही है, चिन्तन (चिन्ता, विचार ) करता ही है। अहो = आश्चर्य है । बलवद्विरोधिता = बलवानों (प्रबलों, पराक्रमी व्यक्तियों) के साथ विरोध (शत्रुता, द्वेष)। दुरन्ता = दुःखान्त (दुःख में अन्त होने वाला) दुःखमय परिणाम (फल) वाला ( होता है)। अनु०-शत्रुभूत राजाओं से रहित और स्थिर ( निश्चित ) भविष्य वाले समुद्रपर्यन्त भुमण्डल का शासन करता हुआ भी वह (राजा दुर्योधन)
SR No.009565
Book TitleKiratarjuniyam
Original Sutra AuthorMardi Mahakavi
AuthorVirendrakumar Sharma
PublisherJamuna Pathak Varanasi
Publication Year
Total Pages126
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy