SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ३७ ( ३ ) ' क्व सूर्यप्रभवो वंशः क्व चात्यविषया मतिः' ( रघुवंश ) कालिदास के इस कथन का प्रभाव यहाँ स्पष्टतः दिखलाई पड़ रहा है । ( ४ ) दो पदार्थों में अत्यधिक विषमता का प्रतिपादन होने से विषम अलंकार है । 1 घण्टापथ - निसर्गेति | निसर्गदुर्बोधं स्वभावदुर्ग्रहम् । 'ईषदु:' इत्यादिना खल्प्रत्ययः । भूपतीनां चरितं चरित्रम् क्व ? अबोधविक्लवा अज्ञानोपहता जन्तवः । मादृशाः पामरजना इत्यर्थः । क्व । नोभयं सङ्घटत इत्यर्थः । तथापि निगूढतत्त्वं संवृतयाथार्थ्य विद्विषां नयवर्त्म षाड्गुण्यप्रयोगः । 'सन्धिविग्रहयानानि संस्थान्यासनमेव च । द्वैरीभावश्च विज्ञेयाः षड्गुणा नीतिवेदिनाम्' । इत्यादिरूपो यन्मया अवेदि ज्ञातमिति यावत् । विदेः कर्मणि लुङ् । अयम् इदं वेदनमित्यर्थः । विधेयप्राधान्यात् पुल्लिङ्गनिर्देशः । तवानुभावः सामर्थ्यम् । अनुगतो भावः अनुभावः इति घञन्तेन प्रादिसमासः । न तूपसृष्टाद् घञ प्रत्ययः । श्रिगीभवोऽनुपसर्गाद् भवतेर्धातोर्घञ विधानात् । अत एव काशिकायाम् - 'कथं प्रभावो राज्ञां प्रकृष्टो भाव इति प्रादिसमास' इति । दोष परिहारौ सम्यग् ज्ञात्वैव विज्ञापयामि । न तु वृथा कर्णकठोरं प्रपामीत्याशयः ॥ ६॥ विशङ्कमानो भवनः पराभवं नृपासनस्थोऽपि वनाधिवासिनः । दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतां सुयोधनः ॥ ७ ॥ अ०—सुयोधनः नृपासनस्थः अपि वनाधिवासिनः भवतः पराभवं विशङ्कमानः दुरोदरच्छद्मजितां जगतों नयेन जेतुं समीहते । श० - सुयोधनः = दुर्योधन ( धृतराष्ट्र का ज्येष्ठ पुत्र ) । नृपासनस्थः अपि = राजसिंहासन पर बैठा हुआ ( आरूढ, प्रतिष्ठित ) हुआ भी । वनाधिवासिनः भवतः = वन में निवास करने वाले ( वन में रहने वाले, राज्यभ्रष्ट ) आप ( राजा युधिष्ठिर ) से । पराभवं = पराजय की ( को ) । विशङ्कमानः = शङ्का करता हुआ, भय करता हुआ । दुरोदरच्छद्मजितां जुए ( द्यूतक्रीडा, दुरोदर) के बहाने ( कपट, छल) से जीती हुई । जगतीं = =
SR No.009565
Book TitleKiratarjuniyam
Original Sutra AuthorMardi Mahakavi
AuthorVirendrakumar Sharma
PublisherJamuna Pathak Varanasi
Publication Year
Total Pages126
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy