SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः १०५ पूर्व बोधित इत्यर्थः। 'पुरि लुङ् चास्मे' इति भूतार्थे लट् । स त्वम् अदभ्र. दर्भाम् बहुकशाम् । 'मस्त्री कुशं कुशो दर्भः इति । 'अदभ्रं बहुलं बह' इति चामरः । स्थलीम् अकृत्रिमभूमिम् । 'जानपद-इत्यादिना कृत्रिमार्थे हो । एतेन दुःसहस्पर्शस्वमुक्तम् । 'अघिशीडस्थासां फर्म' इति कर्मत्वम् | अधिशय्य शयित्वा । 'अयङडिक्टिति' इत्ययादेशः। अशिवैरमङ्गलैः शिवारुतैः क्रोष्टुवाशितैः। 'शिवा हरीतकी क्रोष्ट्रो शमी नद्यामलक्युभे' इति वैजयन्ती। निद्रां जहासि । अद्येति शेषः ॥ ३८॥ पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यदेतदन्धसा। तदद्य ते वन्यफलाशिनः परं परैति काश्यं यशसा समं वपुः ॥३९॥ अ०-(हे) नृप! यत् एतत् (ते वपुः) पुरा द्विजातिशेपेण अन्धसा रामणीयकम् उपनीतम् अद्य वन्यफलाशिनः ते तद् वपुः यशसा समं परं काय परैति । श०-नृप = हे राजन् (युधिष्ठिर)। यत् एतत् = जो यह (आपका शरीर)। पुरा= पहले, पूर्व काल में, अपने शासन-काल में । द्विजातिशेषेण = ब्राह्मणों के द्वारा भोजन करने के पश्चात् शेष बचे हुए, ब्राझग भोजन के बाद अवशिष्ट । अन्धसा = अन्न से । रामणीयकम् = रमणीयता (मनोहरता, सुन्दरता) को । उपनीतम् = प्राप्त हुआ था। अद्य = आज | वन्यफलाशिनः = वन में उत्पन्न होने वाले फलों को खाने वाले । ते = आपका । तद् वपुः = वह शरीर। यशसा समं = यश (कीर्ति) के साथ। परं काश्यं = अत्यधिक कृशता (क्षीणता, दुर्बलता) को । परैति = प्राप्त हो रहा है। अ०-हे महारान ! ( आपका) जो यह (शरीर) पहले ब्राह्मगों के द्वारा भोजन करने के पश्चात् शेष बचे हुए अन्न से रमणीयता को प्राप्त हुआ था (अत्यन्त रमणीय प्रतीत होता था), वन में उत्पन्न होने वाले फलों को खाने वाले आपका वही शरीर आज फीति के साथ-साथ अत्यधिक कृशता को प्राप्त हो रहा है ( अत्यधिक दुर्बल हो रहा है)। सं० व्या०-युधिष्ठिरस्य शरीरस्य दुर्दशामुक्त्वा द्रौपदी युधिष्ठिरस्य कोपोद्दी
SR No.009565
Book TitleKiratarjuniyam
Original Sutra AuthorMardi Mahakavi
AuthorVirendrakumar Sharma
PublisherJamuna Pathak Varanasi
Publication Year
Total Pages126
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy