SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः १०३ भावः । 'विदो लटो वा' इति लटो णलादेशः । न चान्मदृष्टान्तेन आपन्नत्वाद् दुःखितमनुमातुं शक्यते। धीरादिप्वन शान्तिवाटित्याशयेनाह-चित्तवृत्तयो विचित्ररूपा धीराधीराद्यनेकप्रकागः खलु । फिन्तु परामुन्कृष्ठां भवदापदं विचिन्तयन्त्या भावयन्त्या मम चेतश्चित्तम् । आधयो मनोव्यथाः 'उपसगे धोः शि:' इति किप्रत्ययः । प्रसभं प्रमह्य रुजन्ति भञ्जन्ति । 'रजो भङ्गे' इति धातोर्लट् । पश्यतामपि दुःसहा दुःखजननी त्वहिपत्तिानुभवितारं त्वां न विकोतीति मच्चित्रमित्यर्थः । चेत इति । 'रुजार्थानां भाववचदानामज्वरः' इति पष्ठी न भवति । तत्र शेषाधिकारात् शेषत्वस्य विवश्चित्वादिति ॥३७॥ पुराधिरूढः शयनं महाधनं विवोन्यले यः स्तुतिगीतिमङ्गलैः। अदभ्रदर्भामधिशय्य स स्थली जहासि निद्रामशिवैः शिवारुतैः ॥३८॥ अ०-पुरा महाधनं शयनम् अधिरूढः यः स्तुतिगीतिमङ्गले विबोध्यसे सः अभ्रदर्भा स्थलीम् अधिशय्य अशिवः शिवारुतैः निद्रां जहासि। श-पुरा पहले, पूर्वकाल में, अपने शासनकाल में । महाधनंबहुमूल्य । शयनम् = शय्या (पर्य) पर। अधिरूढः = आरुढ हुए, शयन करते हुए, सोये हुए । या = जो (आप युधिष्ठिर)। स्तुतिगीतिमङ्गलेः = स्तुति (प्रशंसापरक वर्णन) तथा गीति (गायन) रूप माङ्गलिफ शब्दों (मङ्गल-ध्वनियो) से अथवा स्तोत्रगान (न्तुतिगान) रूप माङ्गलिक शब्दों से । विबोध्यसे = जगाये जाते थे | सः = वही (आप)। अभ्रदा = बहुत (प्रचुर, अदभ्र) कुशों (दर्भ ) वाली, बहुत कुशों से परिव्यन (भरी हुई )। स्थलाम् = अपरिष्कृत भूमि पर । अधिशय्य = सोकर, शयन करके । अशिवैः = अशुभ, अमङ्गलसूचक, अकल्याणकर, अभद्र । शिवारुतैः = गालियों (सियारिनियों) के शब्दों (बोलियों) के द्वारा । निद्रां जहासि = नींद को त्यागते (छंइते ) हो, निद्रा का परित्याग करते हो, जागते हो। अनु०-पहले (अपने शासन-काल में ) बहुमूल्य शभ्या पर सोये हुए जो (आप युधिष्ठिर) स्तुतिपरक गान रूपी माङ्गलिफ शब्दों से जगाये जाते
SR No.009565
Book TitleKiratarjuniyam
Original Sutra AuthorMardi Mahakavi
AuthorVirendrakumar Sharma
PublisherJamuna Pathak Varanasi
Publication Year
Total Pages126
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy