________________
+
समतासागरचरितम् - -- - १
समतासागरचरितम्।
(पन्यासश्रीपद्मविजयचरितम्) निर्वाणनगरप्राप्तान् नमस्कृत्य समाहतः । सर्वगुरूँश्च संस्मृत्य निर्यामकान्भवोदधेः ॥१॥ वाणी सूक्ष्मार्थबोधार्थं तथा निधाय चेतसि । श्रीपद्मगणिवर्याणां लिख्यते चरितं मया ॥२॥
भारतदेशस्याऽनेकराज्येषु गुजरातराज्यं मुख्यमस्ति ।। सिद्धराजजयसिंहकुमारपालादिधर्मनिष्ठभूपालानां कालादियं । भूमिरतीवधार्मिका संस्कारिता चास्ति। अत्र भूमौ विपुलस
ङ्ख्याहिन्दुधर्मिषु सत्स्वपि जैनधर्म उच्चैर्विकसितः प्रसृतश्चाऽस्ति। अस्मिन् राज्ये प्राचीनकालाच्छाश्वततीर्थशत्रुञ्जयगिरिनारतालध्वजप्रभासपत्तनोनाजारातारंगापानसरसेरिसाशवेश्वरपत्तनखंभातादिसङ्ख्यातीतजैनतीर्थाण्यस्तित्वं बिभ्रति। तेषु शत्रुञ्जयतीर्थं तु शाश्वतमस्ति। अद्याप्यस्य तीर्थस्य महिमाऽऽश्चर्यकारी वर्तते । प्रभूता धर्मात्मानस्तीर्थयात्रां कृत्वा स्वात्मानं पवित्रीकुर्वन्ति।
गुजरातराज्यस्य राजधानी अमदावादोऽस्ति। राजनगरकर्णावत्यादयस्त्वस्य पर्यायशब्दाः। किश्चाऽयं जैनानां नगरस्य समानोऽस्ति तेनाऽयं जैननगरोऽपि कथ्यते । अत्र प्रभूता जैना वसन्ति, अनेकजिनालयोपाश्रयाश्च सन्ति । श्रमणोपासकश्रमणोपासिकाश्च बहवः सन्ति । उपाश्रयेषु साधुसाध्व्यश्चातुर्मासकं कुर्वन्ति । शेषकाले (ऋतुबद्धकाले)ऽपि
२ 0000-00- समतासागरचरितम् । बहुशो विहरन्ति । जिनवाणी श्रावयन्ति । जिनगृहाण्यपि सदैव भक्तिनादेन शब्दमयानि, श्रावकश्राविकाश्च धर्मे रताः प्रतिदिनं प्रातः दर्शन-पूजे कुर्वन्ति, जिनवाणीं शृण्वन्ति, सामायिकमनुतिष्ठन्ति। नमस्कारसहित-चतुर्विधाहारप्रत्याख्यानानि तु सदैव स्युरेव । उत्तमश्रावकास्तु एकाशनादिन्यपि कुर्वन्ति, सामायिक- प्रतिक्रमणपर्वतिथिपौषधादिकरणं तेषां । नित्यक्रम एव ।
अस्यां धर्मनगर्यां कालुपुरमार्गे प्रभूतजैनवास्तव्या - कालुशीनाम्नी 'प्रतोलिका' अस्ति । तत्र त्रीणि जिनचैत्यानि शोभन्ते । १. संभवनाथजिनमंदिरं, अत्र मूलनायकः संभवनाथजिनः, प्रथमभूमौ शांतिनाथजिनो मूलनायकः भूमिगृहे च चिंतामणिपार्श्वनाथो मूलनायकः २) अस्य भूमिगृहात् समीपवर्तिसोपानपंक्तिमारुह्य द्वितीये विजयचिंतामणीपार्श्वनाथजिनगृहे गम्यते ३) तृतीयं तु चैत्यमजितजिनस्य । ___ संभवनाथभगवद्मन्दिरसमीपे चीमनाह्वश्रावकोत्तमः: वसति । स परमार्थेन प्रभुभक्तोऽस्ति, सो यदा प्रभुभक्तौ लीनो भवति तदा सर्वसंसारं विस्मरति, उभयकालावश्यकपूजाप्रवचनश्रवणादिकं नित्यं करोति, प्रतिक्रमणसूत्रं पठतस्तस्य हृदयं गद्गदीभवति नेत्राभ्यां चाश्रूणि वहन्ति ।।
चीमनश्राद्धस्य धर्मपत्नी भूरिश्राविका । सा रत्नकुक्षिमाता यस्य त्रयः पुत्रा एका च पुत्री स्वात्मानं जिनशासने समर्प्य क्रमेणाचार्यपदं, पंन्यासपदं, मुनिपदं, साध्वीपदं च प्राप्ताः ।