________________
4
अथ ग्रन्थप्रकाशकप्रशस्तिः
(शार्दूलविक्रीडितम्) पादाङ्गुष्ठसुचालितामरगिरिर्हस्तास्तदेवस्मयः, जिह्वाखण्डितशक्रसंशयचयो, वाइनष्टहालाहलः । सर्वाङ्गीणमहोपसर्गदकृपा-नेत्राम्बुदत्ताञ्जलिः, दाढादारितदिव्ययुत्समवतात्-श्रीवर्धमानो जिनः ।।१।।
(उपजातिः) श्रीगौतमस्वामि-सुधर्मदेव-जम्बूप्रभु-श्रीप्रभवप्रमुख्याः । सुरीशपूजापदसूरिदेवा, भवन्तु ते श्रीगुरवः प्रसन्नाः ।।२।।
(वसन्ततिलका) एतन्महर्षिशुचिपट्टपरम्पराजान्
आनन्दसूरिकमलाभिधसूरिपादान् । संविग्नसन्ततिसदीशपदान् प्रणम्य,
श्रीवीरदानचरणांश्च गुरुन् स्तविष्ये ।।३।। श्रीदानसूरिवरशिष्यमतल्लिका स,
श्री प्रेमसूरिभगवान् क्षमया क्षमाभः । सिद्धान्तवारिवरवारिनिधिः पुनातु,
चारित्रचन्दनसुगन्धिशरीरशाली ।।४।।
(शार्दूलविक्रीडितम्) प्रत्यात्रिशतर्षिसन्ततिसरित्-स्रष्टा क्षमाभृद्महान्,
गीतार्थप्रवरो वरश्रुतयुतः सर्वागमानां गृहम् । तर्के तर्कविशुद्धबुद्धिविभवः सोऽभूत् स्वकीयेऽप्यहो,
गच्छे संयमशुद्धितत्परमतिः प्रज्ञावतामग्रणीः ।।५।। तत्कालीनकरग्रहग्रहविधा-वब्दे ह्यभूद् वैक्रमे,
तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः |
कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो, बवड्शेन निवारितः खकरखौ-प्ठे पिण्डवाडापुरे ।।६।।
(वसन्ततिलका) तत्पट्टभृद् भुवनभान्वभिधश्च सरिः,
श्रीवर्धमानसुतपोनिधिकीर्तिधाम । न्याये विशारद इतीह जगत्प्रसिद्धो,
जातोऽतिवाक्पतिमति-मतिमच्छरण्यः ।।७।। तस्याद्यशिष्यलघुबन्धुरथाजबन्धु
तेजास्तपाश्रुतसमर्पणतेजसा सः । पंन्यासपद्मविजयो गणिराट् श्रियेऽस्तु,
क्षान्त्येकसायकविदीर्णमहोपसर्गः ।।८।। सर्वाधिक श्रमणसार्थपतिर्मतीशः
पाता चतुःशतमितर्षिगणस्य शस्यः । गच्छाधिनाथपदभृज्जयघोषसूरिः
'सिद्धान्तसूर्य' यशसा-जयतीह चोच्चैः ।।९।। सबुद्धिनीरधिविबोधनबद्धकक्षः,
वैराग्यदेशनविधौ परिपूर्णदक्षः । सीमन्धरप्रभुकृपापरपात्रमस्तु |
श्रीहेमचन्द्रभगवान् सततं प्रसन्नः ।।१०।। कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिनां
लोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदेव-श्रीमद्विजयहेमचन्द्रसूरीश्वराणां सदुपदेशेन सङ्घवी अम्बालाल रतनचन्द जैन धार्मिक ट्रस्टेन: प्रकाशितमिदं ग्रन्थरत्नं श्रुतभक्तितः ।
वि. सं. २०६४
वि
...