________________
ग्रन्थपठनात्प्रूवम् । वर्तमानकालीन (पञ्चमारककालीन) उत्कृष्टसाधनायाः कल्पनां कुरुत । तत एतच्चरित्रं पठत । युष्माकं कल्पनाऽवश्यं । वितथा भविष्यति। अत्र यूयं कल्पनातीतां साधनां द्रक्ष्यथ, तेन युष्माकं हृदयं विस्मितं भविष्यति, यूयं सम्भ्रममनुभविष्यथोचैश्च बहुमानेन युष्मदात्मैतत्साधकचरणयोर्नमिष्यति। यूयमपि शीघ्रं मुक्ति प्राप्स्यथ ।।
सावधाना भवत....... परमात्ममहावीरस्य शासनं सार्धपञ्चविंशतिशताधिकेभ्यो । वर्षेभ्योऽविच्छिन्नमागच्छन्नस्ति । गणधरा आचार्याश्च परमात्मशासनं वहन्ति,महावीरपरमात्मनः षड्सप्ततितमपट्टे पूज्यपादा सिद्धान्तमहोदधिस्व.आचार्यदेवश्रीमद्विजयप्रेमसूरीश्वराः । सञ्जाताः । ते शासनस्य सङ्घस्य च कुशलनेतार आसन्, स्वीयोत्कटसंयमज्ञानबलेन तैरेको विशालमुनिसमुदायः सृष्टः । तत्पट्टधराः पू. आ. भुवनभानुसूरीश्वरा वीरप्रभोः सप्तसप्ततितमपट्टे विराजिताः। प्रबलन्यायाभ्यासेन ते शास्त्रमर्म यावद्गत्वा सत्यरहस्यं प्रकटितवन्तः । ते सदैव गुरुनिश्रावर्त्तिन आसन् । तैरपि मुनिसमुदायस्य योगक्षेमौ कृतौ। तेषां शिष्यरत्नं समतासागर-पंन्यासश्रीपद्मविजयगणिवरा अभवन्। ते स्वगुरुदेवेन (सांसारिकज्येष्ठबन्धुना) सहैव प्रव्रजिताः । तेषां शिष्याः सञ्जाताः। उभाभ्यां भ्रातृभ्यां विनय-भक्ति+ स्वाध्याय-वैयावृत्त्य-तपस्त्यागादियोगाः सुष्ठु साधिताः । तौ
प्रेमसूरीश्वराणां दक्षिणवामहस्तसमानावास्ताम् । पूज्यानां सेवां
कुर्वद्भ्यां भ्रातृभ्यां शोभनं ज्ञानमर्जितम्, श्रुतज्ञगुरुसेवोपासन एव श्रुतप्राप्तिमार्गतयोत्तराध्ययनादिसूत्रेष्वपि दर्शिते । एको न्यायविशारदः सञ्जातोऽपरश्च व्याकरणविद्वानभवत् । प्रकरणागमषड्दर्शनयोगादिग्रन्थतलस्पर्शिज्ञानमपि द्वाभ्यां : प्राप्तम्। गीतार्थों सञ्जातौ । पूज्यैः सह विहरद्भ्यां ताभ्यामनेके जीवाः प्रतिबोध्य प्रव्राजिताः । प्रव्राजितानां च सारणादिभिः योगक्षेमौ कृतौ। प्रव्राजितानां आसेवनशिक्षादापनाय मुख्यतया पद्मविजया नियुक्ताः । गुरुकृपया तैरेतद्विषये शोभना सफलता प्राप्ता। अनेकसंयमिसंस्कारवत्मुनयस्तैः सङ्घरक्षार्थ निष्पादिताः। ते मुनयोऽद्यापि शासने सो च संयमसुवासं विस्तारयन्तो दृश्यमानाः सन्ति । * 'कलि वक्को ।' इति शास्त्रवचनम् । दुष्टो वक्रश्च कलिः
सत्कार्येषु सदैव विघ्नान्युत्थापयति । कलिनैतत्प्रवृत्तौ स्व-: हस्तः प्रसारितः। पञ्चदशवर्षसंयमसुसाधक-स्वपरकल्याणसाधकाश्चैते पुण्यपुरुषाः भयङ्करकेन्सरव्याधिना प्रहृताः। तथापि साधनावेगो हीनो न जातः, अपि तु वृद्धः। उच्छलत्संवेगनिर्वेदाभ्यां संयममासक्षपणादिधोरतपश्चर्याभ्यां चैते साधकपुरुषाः परीषहरोगाद्युपसर्गः सहायुध्यन् । इदं दृष्ट्वा सर्वे स्तब्धाः सञ्जाताः। कल्पनातीतोगसाधनाद्वारान्तरशत्रवस्तै शिताः । इदं विस्मयस्मेरनेत्रैः सर्वेऽपश्यन्नन्वमोदयश्च । एतेन रोगेण ते दशवर्षान्यावत्पीडिताः । रोग्यवस्थायामप्युग्रतपश्चर्याऽऽगमसूक्ष्मस्वाध्यायैकाग्रचित्तजापध्यान