SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [८] धर्मकल्पद्रुमगतदेशनादिविशिष्टपदार्थानामकाराद्यनुक्रमः ॥ [३७५ षोडशालक्षणाढ्या नारी वर्जनीया ॥ ४/८१ षोडशालक्षणाढ्या नारी सुभगा ॥ ४/८२ सतीशीलस्य माहात्म्यम् ॥ ४/२४२-२४४ सद्दानस्य पञ्चदूषणम् ॥ ३/२३९ सम्भवसूरेधर्मदेशना॥ ६/४४२-६१७ सम्यक्त्वस्य स्वरूपम् ॥ २/१३-२३ सा स्त्री लक्ष्मीः॥ २/३७५ सात्त्विक-राजस-तामसमनुष्याः के ? ॥६/७२ सामुद्रिके उक्तानि द्वात्रिंशदभ्यन्तरलक्षणानि ॥ १/१२७-१२८ सुरवरायुरेवं गुणाः ॥ ३/४३६ सुन्दरमहात्मनो धर्मध्यानस्वरूपम् ॥ ३/१८७-१९३ सुमतिसेनकेवलिनो धर्मदेशना ॥ ५/५१७-६५४ सुमित्रगुरोर्धमदेशना॥ ४/१७४-२०७ सुस्त्रियां गुणाः॥ २/२८५ स्त्रियो द्वात्रिंशद्गुणाः ॥ ४/७७-८० स्त्रीणां त्रयो वल्लभाः॥ २/३३१ स्त्रीवल्लयाः फलपञ्चकम् ॥ ४/२२० स्वप्नफलवर्णनम् ॥ ६/२२०-२२६ स्वर्गगामिनः नराः के?॥ ३/४७९-३८४
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy