SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३६८ ] संमोहक्षितिपस्य संसृतिसंवत्सरेण यत्पापं संसार एष कूपः संसारः परमं दुःखं संसारनाटके जीवाः संसारे कोऽपि नो कस्य संसारे नरजन्मता संसारे भ्रमणं नूनं सङ्ग्रहैकपरः प्राप सङ्ग्रामसागरकरीन्द्र सङ्घः सैन्यं भवेद् यस्य सतां प्रभावातिशयात् सतीशीलस्य माहात्म्यात् सत्पात्रं मही श्रद्धा सत्यञ्च धर्मश्च पराक्रमश्च सत्यवाक् सुव्रतोदारा सत्येन तपसा क्षान्त्या सदयः सत्यवादी यः सद्भावो नास्ति वेश्यानां सद्यः प्रीतिकरो नादः सद्यानशीलतपसां सद्यो लक्ष्मीप्रियाधान्यासन्तु विलोकन भाषण सन्तोषस्त्रिषु कर्त्तव्यः सन्तोऽपि खलसंसर्गात् सभाग्या यत्र गच्छन्ति समता सर्वकार्येषु समत्वं भज भूतेषु समाधिः सर्वलोकस्य सम्पदि यस्य न हर्षो सम्पदो जलतरङ्गविलोला ५/४३७ ७/३७२ ६ / ४८१ ३ / १४९ ८ / ३२६ ५/८३१ ६ / ११० २ / ५ ५ / ४४४ ६ / १९३१ १ / १३ २/८ ४/२४३ ३/२३१ ३ / ४१९ ४/८० ३ / ४८० ७ / २१ ५/५८७ ६ / ३३५ २ / १०० २/ २४५ | ८/३२ | ४ / २२३ सम्प्राप्य भवपाथोधौ सम्प्राप्य केवलज्ञानं सम्यक् संसेवितो धर्मो सम्यक्त्वं भज मुञ्च सम्यगाराधितो धम्र्म्मो ३/१९४ साध्यते प्रथमं पुण्यं २/ २७७ | साभिमाना गुणैस्तुङ्गा १ / ६१ सिंहव्याघ्रपिशाचाश्च सिंहस्य सारमेयस्य सिंहेनेव मदान्धगन्ध सिद्धिस्थानेषु सिद्धानां सीदन्तु स्वजना हसन्तु सुकुले योजयेत् कन्यां सरोग: यस्य देहः सरोग: स्वजनद्वेषी सर्पो हारलता भवति सर्वज्ञो हृदि वाचि सर्वे धर्मा दानसत्यादयो ये सर्व्वमप्याप्यते वस्तु सर्व्वाशुचिनिधानस्य सलज्जः सदयस्तावत् सा किं सभा यत्र न सन्ति साकारोऽपि सविद्योऽपि सात्त्विकः सुकृती दानी साधुस्त्रीबालवृद्धानां सुखं सांसारिकं राजन् ! सुगन्धं वनिता वस्त्रं ६/४४४ ६/३९ ५ / २७३ | सुधियः स्वहितायैव ६ / १४७ | सुपक्षो भक्षते काको सुजीर्णमन्नं सुविचक्षणः सुतः सुतं विना न भाति स्त्री [ धर्मकल्पद्रुमः ५/४३३ ८/३८६ ३/३३३ १/७८ ३/१५६ ५/२५७ ६/६४ ७/६२ ६/५८५ २/४८० ६/४३८ १/८८ ४/२३७ ५/४६५ २/२७४ ६/७२ ३/२१३ ७/५५ ६/६९ ४/२४४ १/२१ ६/१३० ६/१६ ६/४०१ २/१६९ ६/१९९ ४/२१५ १/१८३ ७/३३ ५/५२१ ५/४८१
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy