SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३५८] [धर्मकल्पद्रुमः [म] ५/८४७ ५/२७२ ४/२४२ २/५१८ ८/३१५ ५/७९० ५/२५६ ८/१८६ ५/१९ ४/१४१ २/४०६ मनोवचनकायाद्याः, स्थिरीकार्या भवच्छिदे ॥ मरणं शरणं दुःखे, कातरस्य परस्य न ॥ मुनीनाञ्चापि देवानां, सतीशापो हि दुस्सहः ॥ मुषिता दुःखिता ये च, तेषां वै पार्थिवो गतिः ॥ [य] 'यथा राजा तथा प्रजाः ॥ यादृशी भावना चित्ते, सिद्धिर्भवति तादृशी ॥ यैर्भुक्तं हि सुखं पूर्वं, तैर्दुःखं सह्यते कथम् ? [र] 'राक्षस्यो वनिता: किल' ॥ [ल] लोकोक्तिरित्यभूत् सत्या, यद्देवाद् दानवो बली ॥ [व] वक्रकाष्ठे वक्रवेधो, दीयते तत् तवोचितम् ॥ वरं दुःखमदृष्ट्वैव, साध्यते मरणं हि यत् ॥ [श] शाकिन्या हि जनो जग्धो, विश्वासस्य विश्वगोचरे । शुभं श्रुत्वा नराः क्षीणाः, प्रायो हर्षन्ति सर्वतः ॥ श्रुतायां लाभवार्तायां हर्षः कस्य न जायते ? ॥ __ [स] सत्त्वं विना कथं सिद्धिर्जन्तूनां जायते खलु ? सबला दैवती शक्तिर्लोकोक्तिरिति नान्यथा ॥ सर्वं भावि तवाभीष्टं, नान्यथा सुरगीरहो । सर्वथा सर्वकार्येषु, भाग्यमेव प्रशस्यते ॥ सर्वं सिध्यति पुण्येन, तद्विना नास्ति किञ्चन ॥ स्त्री भूपो याचको बालो, न मुञ्चन्ति कदाग्रहम् ॥ स्यादभङ्गरभाग्यानां, योगे किं किं न वाशुभम् ? ॥ स्वशक्त्या नोद्धरेद् यः किं, स नरः कथ्यते नरः ? ॥ स्वार्थे को विनयी न हि ?' ॥ [ह] ह्युत्तमा उपकारिणः॥ ८/२०९ ३/२७९ ३/२८५ ५/९२ ५/६५ ५/३२८ २/३०० ५/२२६ २/२४८ ६/५६४ ८/६० ५/३५२ ८/३०६
SR No.009539
Book TitleDharmakalpadruma Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages405
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy