________________
( ७५)
तज्जन्मनक्षत्रमपि व्यक्तं तथा प्रत्यग् मुखौ शनिसोमावित्युक्तेः शनैस्तद्दिशः स्वामित्वेन चन्द्रस्य वामहस्त प्रत्यासत्त्या तत्त्वमपि तेन चन्द्रस्य यवनदेशोद्भवत्वेन वामेहस्ते वामरीत्यैवायुर्लेखादि चलनात्तत्प्रधान्यं पश्चिमाधिकाराद् यवनानां वामहस्ते मुख्यतापि वस्तुतस्तु राजभावात् सर्वत्रेन्दुः कुजः सख्ये इतिवचनाच्चन्द्रस्य सर्वत्रस्थानं सर्वनक्षत्र प्रियत्वात् नवांशचक्रेउपयोगाद्रष्ठोऽपि तत् स्थानं तच्चक्रं त्वेवं नवांशा अजैण कुलकर्कादिय एव तत्तदगुली मूलस्थानात् परम् ।
मेषस्याधिपतिः ः शक्रः सिंहस्याधिपतिर्यमः । वरुणोमकराधिश स्तुलाया धनदः प्रभुः ॥ १ ॥
शेषेtगुलीनाथा एव शुक्लपक्षे कर्ककन्ययोः स्वामी शशी कृष्ण शुक्रोद्वयोरपि जलचरत्वात् कुम्भमीनयोर्मङ्गलः वृषमिथुनयो: शनिवृश्चिक धनुषो गुरुरिति नवांशचक्रं सामुद्रिक भूषणे सूर्यस्य पुनराङ्गुष्ठमध्ये नियतं स्थानं तत एव सर्वतोभद्रेऽङ्गुष्ठाग्रे पञ्चविंशत्यं कस्तत् प्रमाणघटी दिनमानसूचकः राशिविमर्शे याद्या द्वितीय भागोरवेः स्थानंनियतं स्थैर्यात् अन्यथा प्रागुक्तमेव, नन्वेवं रविचन्द्र जीवबुधाः स्वस्वराशिस्थाना एवात्र ज्योतिर्वत् भौमादीनामपि तथैव किं नेष्यत इति चेन्न दैवतं त्वङ्गुलीमुखे इति विद्वद्वाक्यात् भौमस्य मितंगुरुः शुक्रस्यमित्रं बुधः शनेरविच राहोः शुक्र इति मित्रस्थानस्यापिस्वस्थानाच्च । एवं रविबु धराहूणां प्रत्येकङ्गूलीस्थानं कथं नेत्यपि नचिन्त्यं रवेर्दक्षिण हस्तें स्वरूपेणैव व्यवस्थानात् चन्द्रादीनां तत्तेजसैव तेजोमयत्वेन शशिवत् साघयेत् सूर्यं सूर्यवत् सकला ग्रहा इत्युक्तस्तस्यैवाधिपत्यात् बुधस्य नपुंसकत्वेन : स्थानालाभाल्लाभेऽपि ज्योतिःशास्त्रे राहूणारुद्धत्ववदत्रापि शनि शुक्राभ्यांरोधात् राहोः पृष्ठस्थानात् नभिन्नमलिस्थानं शनेस्तु क्लब - त्वेऽपि चिरस्थिकत्वात् ताराङ्गुलिस्थान लाभोह्यावश्यकः शुक्रस्यापि चतुः पञ्चाशदुत्तराद्वशत द्विवसान प्राच्यां षट् पञ्चाशदुत्तर द्विशत द्विवसान् प्रती१ चन्द्रचक्रे अश्विन्यादीनां नक्षत्राणा कनिष्टादित एवव्यवस्था |
" Aho Shrutgyanam"