________________
(६०) लोकेऽपि तथैत्र गणनाक्रमेण वृद्धिस्थानत्वात् ; रेवास्त्रपि स्वात्मरेखायाः पश्चिमार्त एव पूर्वस्याङ्गमनाच्च । प्रतीयते चेदं अनामिकान्त्यरेखायाः कनिष्ठावृद्धौ धनायुषोवृद्धेः किश्च अस्या नन्दात्वे क्रमवशात् गौ- भद्रात्वं तत्र शान्तिकपौष्टिककार्यप्रसिद्धेः भद्रासुकार्याण्यपि पौष्टिकानीत्यत्र रत्नमालावचोपि । अन्यथा भद्रात्वं तर्जन्यां तत्र वक्रग्रहस्थानत्वात् तर्जनकर्मणि प्राधान्येन च पौष्टि केऽनुपयोगो यद्यपि आद्यत्वात् अस्या मध्यमान्त्य पर्वणीऽधिकत्वे पितृपक्षलक्ष्भ्योराधिक्यमपि दृश्यते । तथापि जापे तर्पणादौ तर्जन्या अग्रहणात् तन्मूले कलहमृत्युरेखास्थानेनरिक्तात्वमेव तत एवाङ्गुष्ठे तवमतेऽपि दशमी पञ्चदश्योव्यवस्थानात् पूर्णत्वमेव तर्जन्या आद्यत्वं अङ्गुष्ठ प्रत्यासत्त्या मायास्वेव तदपि तस्या मध्याया अनन्तरालत्वे वामहस्ते प्रथम वधू सुखित्वलक्षणात् तेन दीक्षा गृहभारव्ययादिमूलकत्वात् रिक्तारूपमेव अपि च अङ्गुष्ठस्य नंदाभावे तारायां पूर्णत्वं ननुरिक्ताभावः तद्भावो गौर्यामायाति । सचानिष्टस्तत्र शुक्रस्थानत्वेन रिक्तायोगे मृत्युयोगात् परत्र पूर्णायामपि शनिस्थानात् स एव मृत्युयोग:स्यात् स च नेष्टः कनिष्टा मले भाग्यस्थ तथा जम्मनो रेखा सम्भवात् । “ पञ्च नन्दाश्चतुर्दशेति” मतं वामहस्तगणनायामेव चक्रगणनात् तद्यथा
अङ्गुष्ठे तर्जन्यां द्वयमित्यादि गणने द्वितीयावृत्तौ सत्यामङ्गुष्ठंपरित्यज्य पुनस्तृतीयावृत्तौ दशमादि चतुर्दशान्तमगृष्ठे संख्याय तुयी वृत्तिरङगष्ठ एव विश्राम्यत इति । आर्जवेन संख्यातु कनिष्टातः प्रतिपदादि गणने प्रत्येकमङ्कत्रयप्राप्तौ तृतीयावर्तने नैव पूर्यते । दक्षिणहस्ते तथैव गणनीयं पुरुषाङ्गत्वेन आर्जवात् कुटिल तया गणनं तु स्त्रीणां कौटिल्यबाहुल्यात्तदङ्गरूपे वाम एव तत एव समायां निशिपुत्रः स्याद्विषमायां तु कन्यकेति विषम रात्रिजन्यत्वेन वक्रत्वं बिवेकविलासेप्युक्तम् । दक्षिणेप्यङ्गुष्ठादिसंख्याने
१ कनिष्टादि तलस्पर्शे षट्स्थानाष्ट नव क्रमात् । इतिविवेकविलासे---
२ एकद्वित्रिचतुःसंख्या तर्जन्याद्यगुलिग्रहे सांगुष्ठानां पुनस्तासां संग्रहे पञ्च सीस्थता इति विवेकविलासे।
"Aho Shrutgyanam"