________________
( २१६ )
सत्या अत्रैवोचित्यात्, अतएव सूति कास्थानं तारामूलमिति, सम्मुखेत्यत्र स्वाङाद्वैकल्पिकोङीप्रत्ययः ॥ २१९ ॥
चत्र मतान्तरमाह
अङ्गष्ठेतु यवे भीग्यं विद्यायाचाङ्गष्ठमुलजे ।
ऊर्द्धाकारा पुनः पाणितलेरेखा महाश्रियै ॥ २१२ ॥
अङ्गुष्ठ इति । तुशद्वाद्विशेषोऽयं, अङ्गुष्ठ यवैर्बहुभिर्भाग्यं भाग्यरेखा । विद्याङ्गुष्ठमूलजैर्यवैरिति राजाश्रयत्वाद्भाग्यं राजलभ्यं च समुच्चये विद्यापि योगवदाश्रयाजीवाजीव तत्त्वज्ञानयोगसाधनरूपा, अत्राङ्गुल्या | राजविधावातेन पूर्वोक्तेन विरोधोऽपिन | अन्यथा या ऊर्द्धरेखा सैवभाग्यरेखा पञ्चधापि शुभफलोदयात् ॥ २१२ ॥
या वा पूज्यत्वमिति पूज्य रेखा तद्भावेनैव भाविता प्रकरणमते तु पृथगपि ततस्तदुक्त्यातामप्याह
अथ विद्यया
यांगुलिमूलो वरि रेहाउ जस्स तिन्निचतारि |
सो होइ पुतभोगी रायाईणम्णि न भणियं ॥ २१३ ॥ कणयांगुलीति । कनकाङ्गुलीमुलोपरि रेखातिस्रश्चतस्रवा सभवति पुत्रवान् भोगी वा राजादीनामपि नमनीयः । कनकेति काञ्चनीनाम्ना कनिष्ठाङ्गुलिस्तस्यामूळे मूलपर्वणि, उपरितस्या एव उर्द्धपर्वणि नखभागस्थाने रेखा इति बहुवचनं बहूनां पूज्यत्वसूचकम् ॥ २१३ ॥
जिता उदाहिणकरे मूले रेहा उ तात्र जाणपुज्जो ।
अइवामे तो पुच्छा सेवा वाणिज्ज धणुपुरउड || २१४ ॥ जिता उइति । यावत्यो दक्षिणकरे मूलरेखास्तावत्प्रमाण वयस्तु जनपूज्यः, एकरेखायां प्रश्रमवयासे रेखाद्वयेबाल्ये तारुण्ये च रेखात्रये बाल्यतारुण्यवृद्धावस्थासु पूजालभते । अहवा मइति । अथ चेदृक्षिणकरे रेखा नस्युवीमहस्ते मूले रेखास्युस्ततः पश्चाद्काले सेवाकस्यापि नृपादेः वाणिज्यं श्रेष्टिना सह ताभ्यां धनलाभः पुरतो यथोत्तरमिति ॥ २१४ ॥
अथ धर्मरखाविमर्शमाह-
--
"Aho Shrutgyanam"