SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ૬૮ विश्वलोचनकोशः- [ जान्तवर्गेमर्जुस्तु रजके पुंसि मर्जूः शुद्धावपि स्त्रियाम् । रज्जुर्वेण्या गुणेऽपि स्याद् राजिः स्त्री पङ्गिरेखयोः ॥ ११ ॥ रुजा रोगेऽपि भङ्गेऽपि लञ्जः स्यात्पट्टकच्छयोः । लाजाः स्युर्मुष्टधान्येषु लाजः स्यादातण्डुले ॥ १२ ॥ उशीरे लाजमुद्दिष्टं वाजः पक्षे स्यदेऽपि च ।। मुनिभेदे खने वाजं त्वाज्ये यज्ञान्नपाथसोः ॥ १३ ॥ बीजं हेतावुपादानेप्यकुरेऽपि च रेतसि । बीजमल्पेऽपि तत्त्वेऽपि व्याजः साध्याऽपदेशयोः ॥ १४ ॥ सर्जूर्वणिजि पुंसि स्यात्सर्जूः स्याद्विद्युति स्त्रियाम् । सन्नद्धे संभृते सजः सञ्जः शम्भुविरिञ्चयोः ॥ १५ ॥ स्वजः खेदे स्वजं रक्तेऽपत्ये च स्वजमन्यवत् । जतृतीयम् । अङ्गजः केशकन्द पदे पुत्रे गदे खजे ॥ १६ ॥ मर्जु-धोबी, (पुं० ) ! बीज-हेतु, उपादानकारण, आधान, मर्जू-शुद्धि, (स्त्री०) _____ अंकुर, वीर्य, अल्प, तत्त्व, ( न०) रज्जु-वेणी ( गुंथी हुई बालोंकी लटी), व्याज-निशाना, अपदेश, ( बहाना) रस्सी, (स्त्री०) ! (पुं०)॥ १४ ॥ राजि-पंक्ति, रेखा, ( स्त्री. )॥११॥ सर्जू-वणिक, (पुं० ) रुजा-रोग, टूटना, ( स्त्री०) सर्जू-बिजली (स्त्री०) लञ्ज-पट्टा, धोती टांकनेका भाग,(पुं०) सज-कवचधारी पुरुष, भराहुबा, लाज-भूना हुवा धान, (पुं० बहुव- (पुं० ) चनान्त ) गीले तंडुल (पुं० एक-सञ्ज-महादेव, ब्रह्मा, (पुं०) ॥१५॥ वचनांत)॥ १२ ॥ स्वज-पसीना (पुं० ) रक्त, (न.) लाज-खस, (न०) । । अपत्य (संतान) (त्रि.) वाज-पंख, वेग, मुनिभेद, शब्द, जतृतीय। (पु० ) घृत, यज्ञका अन्न, जल, अंगज-केश, कामदेव, चिह्न, पुत्र, (न०)॥ १३ ॥ रोग, पसीना, (पुं० ) ॥ १६ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy