________________
मकारान्तम् । ] भाषाटीकासमेतः ।
४१५ उं प्रश्नेङ्गीकृतौ रोषे ऊं प्रश्ने रोषभाषणे ॥ ५२ ॥ एवं प्रकारोपमयोरङ्गीकारेऽवधारणे । ओं स्यादनुमतौ प्रोक्तं प्रणवे चाप्युपक्रमे ॥ ५३ ।। कं शिरःसुखनीरेषु कथं प्रश्नप्रकारयोः । सम्भ्रमे सम्भवे चाथ कामं त्वनुमतौ मतम् ॥ ५४ ॥ प्रकामानुगमाऽसूयास्वथ किं प्रश्नकुत्सयोः । जोषं तु तूष्णींसुखयोः प्रशंसायां च लङ्घने ॥ ५५ ॥ तदिनं दिनमध्ये स्यात्तदिनं प्रतिवासरे । तूष्णीकां मौनमात्रे स्यात्तूष्णीकं त्रिषु मौनिनि ॥ ५६ ॥ नाम प्राकाश्यसम्भाव्यकुत्साऽभ्युपगमे क्रुधि । नूनं तर्के तु विख्यातं नूनं स्यादर्थनिश्चये ॥ ५७ ॥
उम्-प्रश्न, अंगीकार, क्रोध, ( अ० ) किम्-प्रश्न, निंदा, ( अ० ) ऊम् प्रश्न, क्रोधसे भाषण, (अ.) जोषम-तूष्णी ( मौन ) अर्थ, सुख,
प्रशंसा, लंघन, (अ० ) ॥ ५५ ॥ एवम्-प्रकार, उपमा, अंगीकार, तदिनम-दिनमध्य, प्रतिदिन, (अ०)
निश्चय, (अ०) ओम्-अनुमति, ॐकार, प्रथम, तूष्णीकाम्-मौन-मात्र, (अ.)
प्रारंभ, (अ०) ॥ ५३ ॥ तूष्णीक-मौनधारण करनेवाला, कम्-शिर, सुख, जल, ( अ. न. ) (त्रि.) ॥ ५६ ॥ कथम्-प्रश्न, प्रकाश, संभ्रम, संभव नाम-प्राकाश्य, संभावना, निंदा,
( सम्यक् प्रकारसे होना ), (अ.)। अंगीकार, क्रोध, ( अ०) कामम्-अनुमति, ॥ ५४ ॥ प्रकाम, नूनम्-तर्क, अर्थका निश्चय, (अ.)
अनुगम, निंदा, (अ०) ! ॥५७ ॥
"Aho Shrutgyanam"