________________
हपञ्चमम् । ]
भाषाटीकासमेतः ।
सूतो देवसहो देवसहा दण्डोत्पलौषधौ ।
परिग्रहः परिजने पत्त्यां स्वीकारशापयोः ॥ ३० ॥ मूलेsपि परिबर्हस्तु राजयोग्ये परिच्छदे | परीवाहो जलोच्छ्रासे भूपालोचितवस्तुनि ॥ ३१ ॥ पितामहः पितुस्ताते ब्रह्मण्यपि पितामहः । प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे ग्रहान्तरे ॥ ३२ ॥ महद्भ्यो विधिवद्देये तहे च पतइहे । वरारोहा कटौ नार्या पुंसि साद्यवरोहयोः ॥ ३३ ॥ महासहा मासपर्ण्यामम्लानेऽपि महासहाः ।
हपश्ञ्चमम् ।
पितामहे ऽपि तातस्य विधौ च प्रपितामहः ॥ ३४ ॥ इति विश्वलोचनेऽपराभिधानायां मुक्तावल्यां हान्तवर्गः ॥
देवसह -- सूत (सारथि), देवलहावृक्षविशेष डानिकुनिशाक ( वंगभाषा ) ( स्त्री० )
परिग्रह - परिजन ( परिवार ), पत्नी,
अंगीकार, शाप ॥ ३० ॥ मूल, (जड़ ) ( पुं० )
परिबर्ह - राजा के योग्य द्रव्य, उपस्कर, ( पुं० )
परीवाह - जलनिकसनेका
मार्ग, राजा के योग्य वस्तु, (पुं० ) ॥३१॥ पितामह - पिताका पिता ( दादा ), ब्रह्मा, (पु० ) प्रतिग्रह - अंगीकार करना,
२६
सेनाकी
४०१
पीठ, ग्रहभेद ॥ ३२ ॥ बड़ोंको विधिपूर्वक देनेयोग्य द्रव्य, उसी द्रव्यका विधिपूर्वक ग्रहणकरना, पीकदान, (पुं० ) वरारोहा - कटि (कमर ) स्त्री, (स्त्री०) वरारोह - घोड़ेका सवार, चढना, ( पुं० ) ३३ ॥
| महासहा - भाषर्पणी, कटैया, (स्त्री०) हपंचम | प्रपितामह-पिताका पितामह ( परदादा ), ब्रह्मा, (पुं० ) ॥ ३४ ॥ इस प्रकार विश्वलोचनमें हान्तवर्ग समाप्त हुवा ॥
"Aho Shrutgyanam"