________________
३९०
विश्वलोचनकोशः- [ सान्तवर्गेहर्षे वेगे च रभसस्तत्त्वे गुह्ये रते रहः । दंष्ट्रायां राक्षसी ख्याता राक्षसी राक्षसस्त्रियाम् ॥ ३१ ॥ रेतः शुक्रे रसे रेफाः क्रूरेऽपि कृपणेऽधमे । रोदश्च रोदसी चैव दिवि भूमौ द्वयोरपि ॥ ३२ ॥ लालसस्तु द्वयोस्तृष्णाविष्टे चौत्सुक्ययाच्नयोः। वपुर्नपुंसकं देहे वपुर्भव्याकृतावपि ॥ ३३ ॥ वयस्तु यौवने बाल्यप्रभृतौ विहगे वयाः। बर्हिस्तु पुंसि दहने बर्हिः पुंसि कुशेऽपि च ॥ ३४ ॥ वरासिः स्यादसिश्रेष्ठे वरासिः स्थूलशाटके । वों दीप्तौ पुरीषे च वर्ची रूपेऽपि न द्वयोः ॥ ३५ ॥ श्रीवासे वायसः पुंसि बलिपुष्टेऽपि वायसः । काकोदुम्बरिकायां च काकमाच्यां च वायसी ॥ ३६ ॥
रभस-हर्ष (आनंद), वेग (पुं० ) वयस्-यौवन, बालपनआदि अवस्था रहस्-तत्त्व, गुह्य (गोप्य), मैथुन (न.) (न०)
वयस्-पक्षी (पुं० ) राक्षसी-डाढ, राक्षसकी स्त्री (राक्ष
सी) ( स्त्री०)॥३१॥ वहिस्-अग्नि, कुशा, (पुं० )॥३४॥ रेतस्-वीर्य, रस (न०) वरासि-श्रेष्टखङ्ग, मोटी साडी या रेफस्-क्रूर, कृपण, नीच (त्रि.) धोती (पुं०) रोदस-रोदसी-आकाश, पृथ्वी, वर्चस-दीप्ति, विष्टा, रूप, (न० )
ये दोनों एकबार (आकाशभूमि ) ॥३५॥
(स्त्री०)॥ ३२ ॥ लालस-लालसा-तृष्णाव्याप्त,
वायस-श्रीवास-धूप, ( सरलवृक्षका _उत्सुकता, यात्रा ( पुं० स्त्री. ) गोंद ), कोयल-पक्षी (पुं० ) वपुस्-शरीर, सुंदर आकृति (न०) वायसी-कठूमर, मकोय, (स्त्री०)
"Aho Shrutgyanam"