SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २३ कतृतीयम् । ] भाषाटीकासमेतः । वृश्चिकः शूककीटेऽपि द्रुणे राश्योषधीभिदोः । भस्मकं भस्मरोगे स्याद्विडङ्गकलधौतयोः ॥ १२९ ॥ भालाङ्को रोहिते शाकप्रभेदे कच्छपे हरे। महालक्षणसम्पूर्णपुरुषे करपत्रके ॥ १३० ॥ स्याद्भूतीकं तु भूनिम्बमालातृणककत्तृणे । यवान्यामपि कपूरे भूतीकं कट्फलेऽद्वयोः ॥ १३१ ॥ भूमिका रचनायां स्यान्मूर्त्यन्तरपरिग्रहे । भ्रामकः फेरवे धूर्ते सूर्यावर्तशिलान्तरे ॥ १३२ ॥ मण्डूको दर्दुरे बन्धप्रमेदे शोणकेऽप्यथ । मण्डूकपा मण्डूकी मधुको यष्टिकाह्वये ॥ १३३ ॥ बन्दिपक्षिप्रभेदे च मधुपर्यो स्त्रियामपि । मल्लिको मल्लिका चैव राजहंसान्तरे द्वयम् ॥ १३४ ॥ बृश्चिक-केंचुवा (कसर), बीछू, । भूमिका रचना, खाँगबनाना,(स्त्री०) वृश्चिकराशि, ओषधी विशेष,(पुं०) भ्रामक-गीदड, धूर्त, सूर्यावर्त-मणि, भस्मक-भस्मकरोग, बायविडंग, सुव- शिलाभेद, (पुं०)॥ १३२ ॥ र्ण (न०) ॥ १२९ ॥ मण्डूक-मेंडक, बन्धविशेष, सोनाभालाङ्क-हरीडा-वृक्ष, शाकभेद, क छुवा, महादेव, बडेलक्षणोंसे पूर्ण मनुष्य, करोंत (बढईका औजा- मण्डूकी-मंडूकपर्णी, मुलहटी, (स्त्री०) र) (पुं० )॥ १३ ॥ मधु(का)क-मुलहटी, ॥१३३॥ भूनिम्ब-चिरायता, बचकेसमान ज- बंदीजन, पक्षिविशेष, गिलोय, लतृण, सुगन्ध-रोहिसतृण, अज- (पु० स्ना० ) वान, कपूर, कायफल, (न०) मल्लि (का) क-राजहंस, (पुं० । स्त्री०)॥ १३४ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy