________________
लतृतीयम् । ] भाषाटीकासमेतः।
३५३ विमला शातलाभूमिभेदयोर्निर्मले त्रिषु । विशालो वृक्षभेदे स्याद्विशाले विपुलेऽन्यवत् ॥ १४० ॥ विशाला विन्द्रवारुण्यामुज्जयिन्यां च दृश्यते । वृषलः पुंसि शूद्रे स्याच्चन्द्रगुप्तेऽपि राजनि ॥ १४१ ।। शकलं वल्कले खण्डे रागवस्तुत्वचोरपि । क्ली पाथेयकुलयोर्मत्सरे त्रिषु शम्बलम् ॥ १४२ ॥ शयालुः शुन्यजगरे निद्राशीले तु वाच्यवत् । शरालं नीरसोपाने वास्तुपोतेऽपि पञ्जरे ॥ १४३ ॥ ऋजौ वक्रे च शीले च शार्दूलो राक्षसान्तरे । अष्टापदेऽपि व्याप्रेऽपि श्रेष्ठे स्यादुत्तरस्थितः ॥ १४४ ॥ शाल्मलिस्तु द्वयोवृक्षभेदे द्वीपान्तरेऽपि च । शीतलं शैलजे पुष्पे काशीशे मलयोद्भवे ।। १४५ ॥
विमला-शातला (थूअर ) भेद, शयालु-कुत्ता, अजगर, ( पुं० )
पृथ्वीभेद, (स्त्री०) निर्मल, (त्रि.) निद्राशील ( त्रि०) विशाल-वृक्षभेद, (पुं० ) बडा, शराल-तालाबकी पैड़ी, गृहनौका,
वहुत, (त्रि०)॥ १४० ॥ पीजरा, ( न० ) ॥ १४३ ॥ विशाला-इंद्रायण-औषधि, उज्जैन-.
। सरल, वक्र, शील, ( त्रि.)
"" ! शार्दूल-राक्षसभेद, अष्टापद (धतूरा नगरी (स्त्री.)
म या सोना) बघेरा, और दूसरे वृषल-शूद्र, चंद्रगुप्त राजा (पुं० ) ॥ १४१॥
। (पुं०) ॥ १४४ ॥ शकल-वृक्षका बल्कल, टुकड़ा, रंग- शाल्मलि-वृक्षभेद, द्वीपभेद, (पुं० नेकी वस्तु, चर्म ( न०)
स्त्री०) शम्बल-मार्गकी खरची, कुल, (न०) शीतल-पत्थरका फूल या भूरिछमत्सरी-पुरुषआदि (त्रि.) रीला, कसीस, मलयाचलमें होने
वाला ( चंदन) (न०) ॥१४५ ॥
२३
"Aho Shrutgyanam"