SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ लतृतीयम् ।] भाषाटीकासमेतः। मञ्जुलो जलरको स्यान्मञ्जौ तु त्रिषु पेषलः । मलख्खं शैवले कुले बिम्बेषु त्रिषु मण्डलम् ॥ १२८ ॥ मण्डलं निकुरुम्बेऽपि देशे द्वादशराजके । कुष्ठाहिभेदे परिधौ चक्रवाले च मण्डलम् ॥ १२९॥ मण्डलं स्यान्मण्डलके सारमेये तु मण्डलः । महिला तु महेलायां महिलाऽभीरुगुन्द्रयोः ॥ १३० ॥ माचलो वन्दिचौरे स्यादामये ग्राहयादसोः । धत्तूरे सामके बीही मदनद्रौ च मातुलः ॥ १३१ ॥ समन्तात्तालमूल्याखुकर्योस्तु मुसली स्त्रियाम् । मुसली गृहगोधायामयोग्रे मुसलं मतम् ॥ १३२ ॥ काञ्च्यां शैलनितम्बे च खड्गबन्धे च मेखला । मेखला कटिदेशे च रसालः सरसे त्रिषु ॥ १३३ ।। मंजुल-जलमृग, (पुं० ) सुंदर, | महिला-स्त्री, शतावर, फूल प्रियंगू (त्रि.) ( स्त्री०) ॥ १३० ॥ चतुर-सुंदर ( त्रि.) माचल-वन्दिचोर, रोग, ग्राह, जल । जंतु (पुं०) मंजुल-सिवाल, कुंज, (न०) मातुल-धतूरा, सामक, व्रीहि, भैनमंडल-बिंब ( त्रि.)॥ १२८ ॥ फल-वृक्ष, (पुं० )॥ १३१ ।। मंडल--समूह (न० ) बारह राजा-मुसली-तालमूली, मूसाकन्नी, छप__ ओंके मध्यका देश, कुष्ठभेद, सर्प- कली, (स्त्री० ) भेद, कभी दीखनेवाला सूर्यका मुसल-मूसल (न०)॥ १३२॥ कुंडल, (गोल घेरा) ( पुं० )१२९ मेखला-करधनी, पर्वतका नितंब, मंडल-गोल मंडल, ( न०) कुत्ता खड्गबंध, कटिदेश, ( स्त्री० ) (पुं०) । रसाल-रसवाला, (त्रि. )॥१३३॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy