SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ लतृतीयम् । भाषाटीकासमेतः। ३४९ स्त्रियां करायिकावेश्या कुमुदस्त्रीषु पिङ्गला। पिचुलो झबुके पुंसि निचुले वारिवायसे ॥ ११६ ॥ पिच्छिला शाल्मलौ सिन्धुभेदेशिंशपयोः स्त्रियाम् । स्त्रियामुपोदिकायां च पिच्छिलो विजिले त्रिषु ॥ ११७ ॥ पिञ्जलं कुशपत्रे स्यात्पीतेऽपि त्रिषु पिञ्जलम् । पित्तलं तैजसद्रव्ये पित्तयुक्ते तु वाच्यवत् ॥ ११८ ॥ पिप्पला जलपिप्पल्या बोधिवृक्षे तु पिप्पलः । निरंशुले पक्षिभेदे पिप्पलः पिप्पलं जले ॥ ११९ ।। वसनच्छेदभेदेऽपि कणायां तु च पिप्पली। पुद्गलः सुन्दराकारे देहे चात्मनि पुद्गलः ॥ १२० ॥ पेशलो रुचिरे दक्षे चारुशीलेऽपि वाच्यवत् । प्रस्खलो वाजिसन्नाहे त्रिषु ह्यन्तश्चले चले ॥ १२१ ॥ पिंगला-पक्षिणीभेद, वेश्याभेद, कु- पिप्पला-जलपीपल (स्त्री) मुदिनी (स्त्री.) पिप्पल-पीपल-वृक्ष (पुं० ) पिचुल-झाऊ-वृक्ष, जलवेतका भेद, पिप्पल-कांतिहीन, पक्षिभेद, (पुं०) जलकाग (पुं०)॥ ११६ ॥ पिप्पल-जल (न०) ॥ ११९ ॥ पिच्छिला-साल-वृक्ष, नदीभेद, वस्त्र फटनेका भेद, (पुं०) सीसम-वृक्ष, शकुन-चिड़ी (स्त्री०) पिप्पली-पीपल-औषधि (स्त्री.) पिच्छिल-मंडयुक्त दधिआदि (त्रि.) पुद्गल-सुंदर आकारवाला शरीर, आ. ॥११७) ___त्मा, (पुं०)॥ १२०॥ पिंजल-कुशाका पत्र (न०) पीला पेशल-सुंदर, चतुर, अच्छे स्वभावरंगवाला (त्रि.) वाला (त्रि.) पित्तल-पीतल-धातु, (न०) पि-प्रस्खल-अश्वका कवच, (पुं०) त्तमुक्त (त्रि.) ॥ ११८॥ अंतःकरणसे चलित, ॥ १२१ ॥ - - - "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy